________________
अशेष-शब्द-कोश -अभिभूया -अभिभूताः (देखो, इच्छा-| अयं अयम् 4.7.24; 28.61.21 गा.12; भिभूया)
31.67.8 अभिलावेणं अभिलापेन 38.85.15 | अयं इयम् 45.97.10 गा.16 -अभिलावो -अभिलापः (देखो, अयते अयतः 18.35.28 दुक्खाभिलावो)
अयलं अचलम् 3.5.18; 4.9.2 गा.3; अभिलुप्पति अभिलुप्यति 24.49.6 गा.13| 9.17.9; 23.45.18 अभिसंधए अभिसंधयेत् 24.51.24 गा.38| अरज्जन्ते अरज्यति 29.63.26 गा.4 अभिसंबुज्झामि अभिसंबोधामि 21.41.2, 3 अरणि अरणिम् 22.43.9 -अभिसण्णितं -अभिसंज्ञितम् (देखो, अरणीय अरण्याम् 22.43.9 णाणासण्णाभिसण्णित)
अरति अरतिः 18.35.29 अभिसमावेमि अभिसमवैमि 21.41.1, 2, -अरतिपायोग्गं -अरतिप्रायोग्यम् (देखो, अभिहणति अभिहन्ति 34.75.3, 8 णाणाअरतिपायोग्गं) अभिहणेज्जा अभिहन्यात् 34.75.7 अरती अरतिः 22.43.5 अभेज्जता अभेद्यता 38.87.2 गा.14 अरहता अर्हता 1.3.3; 2.3.22; अमच्चे अमात्यः 10.23.12
3.5.23; 4.7.25; 5.11.13; अमच्चेण अमात्येन 10.21.22
6.11.27; 7.13.26; 9.15.19%B अमच्चेणं अमात्येन 10.21.24
10.21.16;11.23.21; 12.25.19%; अमज्जन्ते अमाद्यन् 35.77.15
13.27.2; 14.27.21; 15.29.13%B अमणुण्णं अमनोज्ञम् 38.85.9, 9 गा.3/ 16.33.15; 17.35.6; 18.37.1; अमणुण्णंसि अमनोज्ञे 38.85.10 गा.3 19.37.9; 21.39.25; 22.43.3; अमणुण्णेसु अमनोज्ञेषु (देखो, मणुण्णा- 23.45.13;24.45.23; 26.57.13; मणुण्णेसु)
27.59.4; 28.63.7; 29.63.21; अमतं अमृतम् 4.11.1 गा.21; 33.73.4 30.65.19; 31.67.11; 32.71.3; गा.9
33.73.19:34.75.21; 35.77.19; -अमरं -अमरम् (देखो, सणरामरं) 36.81.3; 37.83.15; 38.85.6%3; अमिता अमिता 36.81.9 गा.2
39.89.14; 40.89.20; 41.93.1; अमुणी अमुनिः 4.9.24 गा.14, 25 गा.15, 42.93.17;43.93.23; 44.93.29; 11.23.20
45.95.12 अम्बडं अम्बडम् 25.53.4
अरा आरा 24.47.14 गा.3 अम्बड़े अम्बङः 25.53.2
अरिओ आर्यः 9.19.14 गा.18 अम्बरतलं अम्बरतलम् 10.23.7 अरी अरिः 9.19.19 गा.21; 36.81.6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org