________________
१०
अप्पिणेज्जा अर्पयेत् 26.57.13; अभिगच्छति
32.71.2
गा. 4
-अप्पिय- -अप्रिय- (देखो, पिय- अभिचारिता अभिचार्य 45.101.18 मप्पियसहे)
गा. 51
अभिणन्दन्ति अभिनन्दन्ति 45.97.26
गा.24, 27 गा.25
अप्पियसंवासाई अप्रियसंवासानि 9.17.4 अप्पे आत्मनि 2.3.24 गा. 2 अप्पेण अल्पेन 42.93.15 अप्पेति अप्येति (देखो, अपि+ एति) अप्पोवघाताय आत्मोपघाताय 28.61.25 गा. 14
-अफलं -अफलम् (देखो, फलाफलं) अफले अफलम् 20.39.15 अबंधवे अबान्धवः 6.13.1गा. 1, 17 गा. 9 अब्बम्भ-परिग्गहं अब्रह्म- परिग्रहम् 1.3.6;
25.53.9
अब्भुवगए अभ्युपगतः 9.17.9 अब्भुवगता अभ्युपगता: 3.5.18; 15.29.15
अब्भुवगते अभ्युपगतः 21.41.7;
24.47.9
अभयं अभयम् 45.95.30 गा.11 अभव्वं अभव्यम् 24.45.23
इसिभासियाई
अभिगच्छति 33.71.24
अभिणन्दित्ता
Jain Education International
अभिनन्द्य 45.97.24
गा. 23
अभिणिस्सए अभिनिश्रयेत् 14.27.26 अभिदंसए अभिदर्शयेत् 5.11.21 गा.4 अभिधाणाई - अभिधानानि (देखो, पंचमहब्भूतखन्धमेत्ताभिधाणाई, समुदयमेत्ताभिधाणाइं)
- अभिधारए - अभिधारक : (देखो, पच्चुप्पण्णाभिधारए)
- अभिनन्दती -अभिनन्दति (देखो, सुत्तमत्ताभिनन्दती)
अभिभविस्सामि
अभिभविष्यामि
13.27.4
- अभिभूतप्पा
-अभिभूतात्मा (देखो, कामग्गहाभिभूतप्पा, कामभोगाभिभूतप्पा, रागदोसाभिभूतप्पा)
अभिभूतस्स अभिभूतस्य 15.29.8,
10, 12
अभावा अभावात् 9.21.4 गा.30 -अभावा -अभावात् (देखो, कम्माभावा, णवग्गहाभावा, पावकम्माभावा. अभिभूते अभिभूतः 15.29.6, 6, 7, 8 सव्वसंभवाभावा, सुहदुक्खसंभवाभावा) अभिभूतो अभिभूतः 36.83.3 गा. 15 अभिउंजिउकामस्स अभियोक्तुकामस्य अभिभूय अभिभूय 22.43.9 अभिभूयमाणे अभिभूयमानः 13.27.5 अभिभूयस्स अभिभूतस्य 15.29.9 - अभिभूयस्स - अभिभूतस्य (देखो, कोहग्गहऽभिभूयस्स)
10.23.15
अभिउंजियाण अभियुज्य 22.43.6 अभिउंजियाणं अभियुज्य 22.43.5 अभिउत्तस्स अभियुक्तस्य 10.23.13
For Private & Personal Use Only
www.jainelibrary.org