________________
अशेष-शब्द-कोश अपव्वेसु अपर्वेषु 22.43.24 गा.7 | गा.22; 6.13.1 गा.1, 17 गा.9; अपस्सन्ता अपश्यन्त: 15.31.17 गा.16% 12.25.27 गा.3; 13.27.4;
41.91.11 गा.3; 45.95.25 गा.9 | 28.63.9 गा.21; 35.79.16 अपि अपि 26.57.29 गा.15
गा.16 अपुणब्भवं अपुनर्भवम् 3.5.18 अप्पदुक्खस्स आत्मदुःखस्य 38.85.16 अपुणरावत्तं अपुणरावर्तम् 3.5.18; 9.17.9/ गा.6 अपुणरावत्तियं अपुनरावर्तिकम् 23.45.18| अप्पप्पणा आत्मात्मना 38.85.15 अपुत्ते अपुत्रः 10.21.18
अप्पहीणेणं अप्रहीणेन 9.15.20; अप्पं अल्पम् 3.5.26 गा.2; 45.95.4 15.29.14 गा.1
अप्पा आत्मा 4.9.26 गा.15; 9.19.11 अप्पं आत्मानम् 4.9.26 गा.153; 35.79.2| गा.17, 16 गा.19, 28 गा.25, गा.9; 36.81.28 गा.12
___10.23.1, 2; 29.65.3 गा.14; अप्पकं आत्मानम् 34.75.22 गा.1; 35.77.21; (4 बार); 41.91.6 35.77.21
गा.1; 45.95.13 गा.3 अप्पकालियं अल्पकालिकम् 28.63.14/ -अप्पा -आत्मा (देखो, अजियप्पा, गा.24
अठितप्पा, अण्णाणविप्पमूढप्पा, अप्पक्कतावराहेहिं आत्मकृतापराधैः कामग्गहाभिभूतप्पा, कामभोगाभिभूतप्पा, 28.61.23 गा.13
जितप्पा, जुत्तप्पा, रोगदोसाभिभूतप्पा, अप्पक्कतावराहो आत्मकृतापराधः 28.61.21/ विप्पमुक्कप्पा, समुट्टितप्पा, सुद्धप्पा) गा.12
-अप्पा .-आत्मानः (देखो, सुद्धप्पा) अप्पक्कतेहि आत्मकृतैः 28.61.24 गा.13| अप्पा अल्पा 9.19.5 गा.14; 36.81.9 अप्पडिहतापच्चक्खातपावकम्मा अप्रति-| गा.2
हतप्रत्याख्यातपापकर्माः 25.53.8, 11 | अप्पाण आत्मानम् 5.11.12 अप्पडीकारं अप्रतिकारम् 22.43.28 गा.10/ अप्पाणं आत्मानम् 4.9.1. गा.3,12 अप्पणा आत्मना 4.11.6 गा.23, 8| गा.8, 28 गा.16, 30 गा.17, 11.6
गा.24; 41.91.18 गा.7; 45.95.14, गा.23, 8 गा.24; 6.13.19 गा.9%3 14 गा.3
11.25.2; 14.27.22, 23 -अप्पणा -आत्मना (देखो, अप्पप्पणा) | -अप्पाणो -आत्मनः (देखो, सुभावअप्पणिया आत्मना 14.27.22, 23 | भावितप्पाणो) । अप्पणो आत्मनः 3.7.1 गा.3; 4.9.13 अप्पारोही अप्ररोही 24.49.27 गा.24 गा.9, 15 गा.10, 19 गा.12, 11.3| अप्पाहु आत्मनः 45.101.14 गा.49
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org