________________
10.20..
इसिभासियाई -अदिण्णं -अदत्तम् (देखो, अलि-| अन्तं अन्तम् 21.41.6, 6 यादिण्णं)
-अन्तं -अन्तम् (देखो. एकन्तं) अदीणमाणसो अदीनमानसः 7.13.25] -अन्तरं -अन्तरम् (देखो, खणथोवअदुक्खं अदुःखम् 31.69.9 | मुहत्तमन्तरं) अदुढे अदुष्टे 29.63.26 गा.4 | -अन्तरं -अन्तरम् (देखो, महन्तरं) अदुवा अथवा 4.9.11 गा.8; 14.27.24 | अन्तरे अन्तरे 28.63.6 गा.20 अद्दएण आद्रकेन 28.63.7 -अन्तरे -अन्तरे (देखो, उदयन्तरे) अदालएणं उद्दालकेन 35.77.19 -अन्तरोवेतं -अन्तरोपेतम् (देखो, -अद्धं -अध्वानम् (देखो, अणागतद्धं, णाणऽवत्थन्तरोवेतं)। दीहमद्ध)
अन्तलिक्खपडिवण्णा अन्तरिक्षप्रतिपन्ना अद्धे अध्वनि 26.57.2 गा.2 10.23.5 अधगामी अधोगामिनः 31.69.8 -अन्ता -अन्ता (देखो, गरन्ता, जलोहन्ता) -अधम्म- -अधर्म- (देखो, धम्माधम्म-|-अन्ताओ -अन्तात् (देखो, चाउरन्ताओ) विणिच्छये)
| अन्तोदुट्ठा अन्तर्दृष्टा 22.43.16 गा.3 -अधम्म -अधर्मम् (देखो, धम्माधम्म)| अन्धकारं अन्धकारम् 39.89.6 गा.2 अधरं अधराम् 36.81.31 गा.12 | अन्धेण अन्धेन 26.57.2 गा.2 अधासच्वं यथासत्यम् 30.65.18 | -अन्धो -अन्धः (देखो, जातिअन्धो) अधिक्खिवन्ति अधिक्षिपन्ति 36.81.33 | अन्नेति अन्वेति 24.49.10 गा.15 गा.13; 40.89.24 गा.2
अन्नेसि अन्येषाम् 36.81.4 अधियासेज्जा अध्यासेत् 34.73.26,29|-अपच्चक्खात- -अप्रत्याख्यात- (देखो, अधुवं अध्रुवम् 24.47.6, 51.11 गा.32| अप्पडिहतापच्चक्खातपावकम्मा). अधुवे अध्रुवः 24.47.3
अपडिण्णे अप्रतिज्ञः 34.75.25. गा.2 अनलो अनलः 24.49.27 गा.24 अपडिन्नभावाओ अप्रतिज्ञभावात् अनवदग्गं अनवदग्रम् 24.47.6 | 34.75.24 गा.2 अनिगूहन्तो अनिगृहन् 40.91.1 अपतिट्टिते अप्रतिष्ठितः 14.27.27 -अनिच्वं -अनित्यम् (देखो, निच्चा- | अपरिग्गहे अपरिग्रहः 5.11.19 गा.3 निच्चं)
अपरिजणो अपरिजनः 10.21.17 अनियट्टी अनिवृत्तिः 9.19.34 गा.28 ] अपरिसाडिणो अपरिशाटिनः 22.43.2, 2 अनियत्ती अनिवृत्तिः 9.17.18 गा.5 | अपरिसेसं अपरिशेषम् 17.35.23 अनिव्वाणं अनिर्वाणम् 9.17.10 गा.1/ अपलिउंचमाणे अपरिकुञ्चमानः अनुवत्तन्ती अनुवर्तन्ते 24.49.11 गा.16| 39.89.13 .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org