________________
अशेष-शब्द-कोश
-अतीकंता -अतिक्रान्ताः (देखो, - | 41.91.23 गा.9, 93.12; वीतीकंता)
42.93.18; 43.93.24;44.95.1; -अतीतं -अतीतम् (देखो, सत्थातीतं)
45.101.23 -अतीते -अतीतः (देखो, सव्वसंगातीते) | -अत्थं -अर्थम् (देखो, आजीवत्थं, अतीरसे अतिरसे 45.95.9 गा.2 । किमत्थं, जहत्थं) -अतीवात- -अतिपात- (देखो,| -अत्थकं -अर्थकम् (देखो, णिरत्थकं, पाणातीवातवेरमणेणं)
सत्थक) अतुलं अतुलम् 3.5.18
अस्थमज्जा अस्तमियात् 37.83.23 अत्तकडा आत्मकृताः 31.69.10, 14 | अत्थसंतती अर्थसंततिम् 38.87.26 अत्तटे आत्मार्थे 27.59.6 गा.1
गा.26 अत्तत्ताए आत्मत्वाय 7.15.5 गा.4 अत्थादाइं अर्थादायिनम् 38.87.25 अत्तभावे आत्मभावः 31.67.13 । गा.26 अत्ता आत्मा 35.79.16 गा.16 अत्थादाईण अर्थादायिनः 38.87.26 अत्ताणं आत्मानम् 35.77.13
गा.26 -अत्तो -आर्तः (देखो, अणत्तो) अत्थाहाए अस्थाघायाम् 10.23.1 अत्थ अत्र 41.93.5 गा.14
अत्थि अस्ति 9.21.6 गा.31; -अत्थ -अत्र (देखो, णत्थ)
13.27.14 गा.5, 16 गा.6; -अत्थं -अर्थम् (देखो, इच्चत्थं) 1.3.16;
20.39.6; 38.85.25 गा.10%; 2.5.13; 3.7.20; 4.11.9;1 39.89.15 गा.1; 45.95.30 5.11.22; 6.13.21; 7.15.7;/ गा.11 8.15.15; 9.21.11; 10.23.17;/ -अत्थि -अस्ति (देखो णत्थि, नत्थि) 11.25.14; 12.25.28; 13.27.2,| अस्थिकाया अस्तिकायाः 31.69.20 18; 14.29.33; 16.33.28; अत्थि अस्ति 22.45.1 गा.11 17.35.25; 18.37.6; 19.37.20;1 -अत्थी -अर्थी (देखो, आहारत्थी, 20.39.21; 21.41.28; 22.45.9; | आमिसत्थी, दयत्थी, फलत्थी, सुहत्थी 23.45.20; 24.51.29; 25.55.21;| -अत्थेसु -अर्थेषु (देखो, सव्वत्थेस) 26.59.1; 27.59.19; 28.63.16;] अदइत्ता अदत्वा 15.31.4 गा.9 30.67.5; 31.69.22; 32.71.12;/ अदत्तं अदत्तम् 3.7.4 गा.4; 25.53.8 33.73.22; 34.77.9; 35.79.31;/ अदत्तंकुरोदये अदत्ताङ्करोदयः 36.81.22 36.81.29; 83.11; 37.85.1;/ गा.9 38.89.1; 39.89.17; 40.91.3;| अदत्तादाणं अदत्तादानम् 1.3.6
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org