________________
अशेष-शब्द-कोश
१३ अविसुद्ध अविशुद्धम् 41.91.26 गा.10, असाहुकम्मकारी असाधुकर्मकारी 4.7.24 28 गा.11, 30 गा.12
असिएण असितेन 3.5.23 अव्वए अव्ययः 31.69.19 . असी असि: 45.101.5 गा.45 अव्वाबाहं अव्याबाधम् 3.5.18; 9.17.9 असुत्ते असुप्ते 29.63.27 गा.4 23.45.18
-असुद्धं -अशुद्धम् (देखो, उग्ग-. अब्वाबाहसुहं अव्याबाधसुखम् 31.67.21/ मुप्पायणासुद्ध) अव्वाहता अव्याहता 27.59.4 -असुभं -अशुभम् (देखो, परमासुभं, असंगत्ता असङ्गत्य 9.21.3 गा.30 सुभासुभं) असंबुद्धे असम्बुद्धः 31.69.12 -असुहं -अशुभम् (देखो, सुहासुह) असंमूढो असंमूढः 11.25.4 गा.1 असोते अस्त्रोतंसि 41.91.10 गा.3 असंवुडकम्मन्ते असंवृतकर्मान्तः 31.69.14 अस्संजता असंयताः 25.53.10 असंवुता असंवृत्ताः 25.53.11
अस्समे आश्रमः 38.87.1 गा.14 -असणी -अशनिः (देखो, इन्दासणी) | अस्समेण आश्रमेन 38.85.30 गा.13 असतो असतः 13.27.8, 9 गा.2, अस्समो आश्रमः 38.85.31 गा.13 15.29.24 गा.4
-अस्सयस्स -अश्वकस्य (देखो, अणअसद्धेयं अश्रद्धेयम् 10.21.15
स्सयस्स) असन्तं असन्तम् 13.27.14, 15 गा.5 | अस्सिं अस्मिन् 23.45.12 असन्तं अशान्तम् 15.29.11, 12 -अस्सिता -आश्रिताः (देखो, समस्सिता) असन्ते असति 15.31.22 गा.18 अहं अहम् 4.11.4 गा.22; 6.11.26%3; असब्भावं असद्भावम् 28.61.27 गा.15 1 10.21.15; 2139.24, 41.14 गा.4; असमाहितं असमाहितम् 4.9.28 गा.16/ 28.61.12 गा.7; 35.77.94; असमाहियलेसस्स असमाहितलेशस्य 41.93.4 गा.14 23.45.14
-अहंकारे -अहंकार (देखो, णिरहंकारे) असातादुक्खेण असातादुःखेन 15.29.6 अहारीयं यथारीतिम् 37.83.25 8,9.
अहिंसं अहिंसाम् 33.73.20 गा.17 असाधुं असाधुम् 49.27 गा.16 अहिंसा अहिंसा 26.57.22 गा.12; -असारतरं -असारतरम् (देखो, सारा- 32.71.7 गा.2; 45.97.17, 18 सारतर)
गा.20 असारत्तं असारत्वम् 36.81.21 गा.8 अहिताए अहिताय 13.27.5 असासतं अशाश्वतम् 24.47.7
-अहिधारए -अभिधारकः (देखो, परद्धाअसासते अशाश्वतः 24.47.3
हिधारए)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org