________________
इसिभासियाई
40.89.26 गा.3
महइमहाकासवेण) -मरणे -मरणः (देखो, छिन्नजातिमरणे) | महापहे महापथे 29.65.4 गा.14 मरन्तस्स म्रियमाणस्य 45.97.7 गा.15 महापहेणं महापथा 12.25.19 मलं मलम् 9.19.29 गा.26; 28.63.9| महाबाणं महाबाणम् 35.77.21 गा.21
महाभया महाभयाः 35.79.3 गा.10 -मलं -मलम् (देखो, अट्ठविहकम्मरयमल)| महाराज महाराज 36.83.6 गा.15 मलणं मर्दनम् 26.57.26 गा.14 -महारुक्ख- -महावृक्ष- (देखो, हत्थि-मलुधुरो -मलोद्भुरः (देखो, दप्पमोहम-/ महारुक्खणिदरिसणं) लुधुरो
-महालयं -महालयम् (देखो, -मल्ल- -मल्ल- (देखो, मोहमल्लपणोल्लिओ, महतिमहालयं) मोहमल्लपणोल्लितो)
| महावारणे महावारणः 10.23.8 -मल्लपणोल्लितो -मल्लप्रणोदितः (देखो, महाविज्जा महाविद्या 17.35.2 गा.1 मोहमल्लपणोलितो)
| महाविसे महाविषः 36.81.22 गा.9 -मल्लपणोलिया मल्लप्रणोदिताः (देखो, महाविसो महाविषः 45.99.25 गा.40 मोहमल्लपणोल्लिया)
| महासालपुत्तेण महाशालपुत्रेण 33.73.19 महइ-महाकासवेण महतिमहाकाश्यपेन -महिड्ढिया -महद्धिका (देखो, 9.15.19
सुमहिड्ढिया) महं महन्तम् 39.89.6 गा.2 महितलं महीतलम् 33.73.18 गा.16 महग्घस्स महाय॑स्य 45.101.16 गा.50| महिला महिला 22.43.11 गा.1 महतिमहालयं महतिमहालयम् 10.21.24, मा मा 13.27.4, 4; 35.79.11 25, 23.2
गा.14, 19, 19 गा.18, 23 गा.20; महन्तरं महदन्तरम् 27.59.12 गा.4, 14| 38.85.5 गा.1; 41.93.4 गा.14 गा.5, 16 गा.6 (2 बार)
-माण- -मान- (देखो, कोध-माणमहब्भयं महद्भयम् 28.63.4 गा.19 | परिणस्स, कोध-माणप्पहीणस्स, -महब्भयं -महद्भयम् (देखो, सुमहब्भयं)| दाणमाण-सकारोवयारसंगहिते, दाणमाणो-महब्भूत- -महाभूत- (देखो, पंचमहब्भूत- वयारेहि, सव्वमाणोवरते) खन्धमत्ताभिधाणाई)
माणं मानम् 35.77.25 -महव्वय- -महाव्रत- (देखो, पंचमह-|-माणणा -मानना (देखो, अवमाणणा, व्वयजुत्ते)
माणावमाणणा) -महव्वया -महाव्रताः (देखो, पंचमहव्वया)| माणति मनुते 30.65.30 गा.6, 31 -महाकासवेण -महाकाश्यपेन (देखो, माणबाणेण माणबाणेन 35.77.27
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org