________________
अशेष-शब्द-कोश
९९
माणवा मानवाः 4.7.26 गा.1; 24.51.91 मारुतस्स मारुतस्य 33.73.12 गा.13
गा.31; 28.61.29 गा.16%3;-मारुय- -मारुत- (देखो, वह्निमा36.81.14 गा.5
रुयसंयोगा) माणवाणं मानवानाम् 45.95.4 गा.1| मालवी मालतिः 22.43.14 गा.2 माणसं मनः 33.73.6 गा.10 माला माला 22.43.15 गा.3 -माणसा -मानसाः (देखो, दु?माणसा)| -माले -मालः (देखो, बन्धमोग्गरमाले) -माणसे -मानसः (देखो, कडमाणसे) | मासे मासे 41.93.2, 2 गा.13 -माणसो -मानसः (देखो, अदीणमाणसो)| माहणपरिव्वायएणं ब्राह्मणपरिव्राजकेन माणा मानात् 5.11.12
____ 32.71.2; 34.75.21 माणावमाणणा मानापमानना 15.31.23| माहणपरिव्वायगेण ब्राह्मणपरिव्राजकेन गा.19
| 37.83.14 माणिया मंत्वा 4.9.27 गा.16 माहणा ब्राह्मणाः 10.21.15; -माणुसं -मानुषम् (देखो, समाणुसं) | 14.27.24; 26.55.25 गा.1, -माणुसा -मानुषाः (देखो, सदेवमाणुसा) 57.1 गा.2 -माणुसे -मानुषे (देखो, समाणुसे) | माहणे ब्राह्मणः 26.57.5, 5 गा.4; 6, माणेणं मानेन 35.77.14
6, 9 गा.6, 10 गा.6, 12 गा.7, 29 माणो मानः 3.7.6 गा.5; 21.41.12 गा.15; 32.71.11 गा.4; गा.3
34.75.25 गा.2 मातंगसड्ढे मातङ्गश्राद्धः 6.11.25 माहणेसु ब्राह्मणेषु 26.57.21 गा.11 मातंगे मातङ्ग 6.13.3 गा.2 मिए । मृगान् 39.89.16 गा.1 मातंगेणं मातङ्गेन 26.57.13 मिगा मृगाः 21.41.10 गा.2 मातरं मातरम् 36.81.32 गा.13;| मिगारि मृगारिः 2.5.12 गा.8; 40.89.23 गा.2
___ 15.31.26 गा.20, 28 गा.21 माता माता 21.41.23 गा.8 | मिगारी मृगारिः 21A1.19 गा.6, 20 मातिस्स मायिनः 10.23.13
गा.7 मायं मायाम् 35.77.28
मिगे मृगे 38.87.18 गा.22 माया माया 3.7.7 गा.5; 37.83.19| मिच्छं मिथ्याम् 10.21.21 -माया- -माया- (देखो, सव्वमायोवरते)| मिच्छत्तं मिथ्यात्वम् 9.17.18 गा.5 मायाए मायया 4.7.27 गा.1; मिच्छत्ते मिथ्यात्वे 15.33.4 गा.25 35.77.14
-मिच्छा- -मिथ्या- (देखो, मायाबाणेण मायाबाणेन 35.77.27 | सम्मामिच्छापओतेणं)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org