________________
२७
अशेष-शब्द-कोश मण्णेज्जा मन्येत् 34.73.27, 75.2, 7, मन्तं मन्त्रम् 45.97.31 गा.27 13, 17
| मन्ताहतं मन्त्राहतम् 15.33.6 गा.26 मतं मतम् 33.73.4 गा.9
मन्दमोहं मन्दमोहम् 24.51.15 गा.34 मतं मतम् (देखो, अमतं, दुहमतं, देवदाण-|-मन्दिरं -मन्दिरम् (देखो, फलमन्दिरं) वाणुमतं, सुहमतं)
मन्नती मन्यते 6.13.19 गा.9 मति मतिम् 27.59.8 गा.2 | मम मम 4.11.4 गा.22; 20.39.53 -मति -मतिम् (देखो, संमति) 21.41.3,4; 36.81.4 मती मतिः 36.81.18 गा.7; ममं मम 13.27.5 45.99.13 गा.34
ममं माम् 10.21,17, 17, 18, 18, -मती -मतयः (देखो, दुम्मती) | 19; 41.93.4 गा.14 मते मतः 14.27.20
|ममका मामकाः 41.91.9 गा.2 मतोद्रुितं मृतोत्थितम् 45.97.5 गा.14/-ममत्तं -ममत्वम् (देखो, निम्ममत्तं) -मत्त- -मत्त- (देखो, सुत्तमत्तपमत्ताणं) ममाइस्स ममायितस्य 23.45.14 -मत्त- -मात्र- (देखो, सुत्तमत्ताभिनन्दती) मम्मं मर्म 17.35.11 गा.5 -मत्तं -मत्तम् (देखो, पमत्त)
मम्मगाहं मर्मग्राहम् 9.19.14 गा.18 मत्तवारणा मत्तवारणा: 21A1.10 गा.2 मम्मवेधिणी मर्मवेधिनी 38.85.26 -मत्तस्स -मत्तस्य (देखो, पमत्तस्स) | गा.11 -मत्ताणं -मत्तानाम् (देखो, सुत्तमत्तपमत्ताणं, -मय- -मद- (देखो, अट्ठमयट्ठाणजढा) पमत्ताणं)
| मयं मतम् 9.19.6 गा.14 -मत्तेण -मात्रेण (देखो, सोअमत्तेण) -मरण- -मरण- (देखो, जातीमरणबंधणं, -मत्थका -मस्तकम् (देखो, केसग्गमत्थका)/ जरामरणकन्तारे) मदिरा मदिरा 22.43.17 गा.4 मरणं मरणम् 22.43.26 गा.9 मधु मधु 37.83.17; 41.91.17 गा.6| -मरणबंधणा -मरणबन्धनाः (देखो, जाती-मधुर- -मधुर- (देखो, मरणबंधणा)
कलमधुररिभितभासिणीओ) मरणा मरणात् 2.3.23 गा.2 मधुरं मधुरम् 30.65.30, 30 गा.6 मरणा मरणानि 23.45.12 मधुरायणेण मधुरायणेन 15.29.13 |-मरणाइ -मरणानि (देखो, जम्मणमरणाइ) मधुरोदका मधुरोदका 22.43.13 गा.2/-मरणाई -मरणानि (देखो, धूयमरणाई, मधुस्स मधुनः 28.63.11 गा.22 | पुत्तमरणाई, भज्जमरणाई, भाउमरणाई, -मन्त- -मन्त्र- (देखो, विज्जामन्तो-| सयण...मरणाई) पदेसेहि)
|मरणाणि मरणानि 36.83.2 गा.14;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org