________________
९६
36.81.6 गा. 1
मच्छा मत्स्याः 21.41.10 गा.2; 24.51.10 गा.31; 41.91.10 गा.3, 12 गा.4 मच्छो मत्स्य: 15.31.7 गा.11; | 38.85.7, 7 गा. 2 24.51.2 गा.27; 45.95.16 गा. 4 मज्जं मद्यम् 9.19.19 गा.21; 35.79.5
गा. 11
मज्जन्ता माद्यन्तः 35.77.12 - मज्जन्ते -माद्यन् (देखो, अमज्जन्ते)
- मज्झ वसाणाणं)
महाम् 13.27.11 गा.3 - मज्झमि - मध्ये (देखो, वारिमज्झमि ) मज्झम्मि मध्ये 24.51.17 गा.35 -मज्झिम- -मध्यम- (देखो, जेट्ठमज्झिम
कण्णसं)
मज्झे मध्ये 24.51.18 गा.35 - मज्झे - मध्ये (देखो, परिसामज्झे, रंगमज्झे,
वारिमज्झे)
इसि भासियाई
- मणीभूतो - मनोभूतः (देखो, एगग्गयमणीभूतो )
26 गा.4
-मध्य- (देखो, आदिल्लमज्झ - मणुण्णामणुण्णेसु मनोज्ञामनोज्ञेषु
16.33.19
मणुजा मनुजा: 25.53.8 मणुण्णं मनोज्ञम् 29.63.24 गा.3;
मणसा मनसा 25.55.4, 7
मणि मणिम् 41.91.20 गा.8 - मणि - मणिम् (देखो, जच्चमणि) मणिणा मणिना 36.81.16 गा.6
मणी मणि: 4.11.2 गा. 21
- मणुण्णं - मनोज्ञम् (देखो, अमणुण्णं) मणुण्णंसि मनोज्ञे 38.85.8 गा. 2 - मणुण्णंसि - मनोज्ञे (देखो, अमणुण्णंसि) मणुण्णम्मि मनोज्ञे 29.63.25 गा.3,
Jain Education International
मणुस्सा मनुष्याः 24.47.1
मट्टियापिण्डे मृत्तिकापिण्डः 15.29.24 मणुस्साणं मनुष्याणाम् 28.59.23 गा.1;
गा. 4
43.93.22 गा.1
मणुण्णेसु मनोज्ञेषु 16.33.16, 17 - मणुण्णेसु - मनोज्ञेषु (देखो, अमणुण्णेसु मस्सगणे मनुष्यगहन: 4.9.6 गा.5 मणुस्सत्ता मनुष्यत्वात् 24.47.1 मस्सहिदयं मनुष्यहृदयम् 4.9.4 गा.4 मणुस्सहिदयाइं मनुष्यहृदयानि 4.9.8
गा. 6
मडाइ मृतादी 31.67.24
मडे मृतः 20.39.17
मणं मनः 29.65.7. गा. 16, 9 गा. 17 मणो
45.97.29 गा.26
मणुस्सेहिं मनुष्यैः 31.69.14, 17 मणे मनसि 4.9.5 गा.5; 25.53.2 मनः 9.21.3 गा. 30
-मणो मनः (देखो, दुम्मणो, सुमणो) -मण्डलं -मण्डलम् (देखो, ससिमण्डलं) मण्णन्ति मन्यन्ते 30.65.30 गा. 6 मण्णामि मन्ये 6.11.26 मण्णे मन्ये 35.77.22 (4 बार);
45.99.6 गा.30
For Private & Personal Use Only
www.jainelibrary.org