________________
1.14
अशेष-शब्द-कोश -भूयस्स -भूतस्य (देखो, अभिभूयस्स, भोज्जो भूयस् 39.89.11 गा.4 कोहग्गहअभिभूयस्स)
भोयणं भोजनम् 38.85.7 गा.2, 9 - भूया -भूताः (देखो, अभिभूया, उन्भूया)/ गा.3; 45.99.27 गा.41, 101.20 -भूसणं - भूषणम् (देखो, विभूसणं) | गा.52 - भूसणधारी - भूषणधारी (देखो, भोयणकिच्चं भोजनकृत्यम् 10.23.14
हेमभूसणधारी) भे तव 35.79.23 गा.20 -मई -मतिः (देखो, दुम्मई) -भेज्जता -भेद्यता (देखो, अभेज्जता) | मए मया 28.61.11 गा.7 -भेदाति -भेदाय (देखो, कायभेदाति) | मए मृतः 10.21.24 -भेय- -भेद- (देखो, सामभेयक्कियाहि) | -मएणं -मृतेन (देखो, पुरेमएणं) भेसज्जं भैषज्यम् 24.47.12 गा.2;| मओ मतः 9.17.29 गा.10 38.87.2 गा.14
मं माम् 4.7.29 गा.2 भो भोः 3.5.16, 16; 6.11.26; | मंखलिपुत्तेण मङ्खलिपुत्रेण 11.23.20 9.15.18, 20, 17.7; 10.21.14, मग्गं मार्गम् 9.21.10 गा.333; 23.13; 14.27.22, 23, 243/ 19.37.14 गा.3 । 15.29.14;16.33.14;18.35.28,| -मग्गं -मार्गम् (देखो, सम्मग्गं) 31; 21.41.1, 2; 24.45.25;| मग्गणं मार्गणम् 28.61.15 गा.9 25.53.3; 32.71.2; 35.77.12;| मग्गति मार्गति 15.31.26 गा.20 39.89.12
मग्गते मार्गयति 41.91.18 गा.7 भोए भोगान् 49.9 गा.7
मग्गदोसपरक्कमो मार्गदोषपराक्रमः 11.25.4 -भोग- -भोग- (देखो,
कामभोगाभिभूतप्पा, संतइभोगपाओग्गं) | -मग्गस्स -मार्गस्य (देखो, मोक्खमग्गस्स) भोगे भोगे 9.17.21 गा.6 . -मग्गा -मार्गान् (देखो, संसारमग्गा) -भोगे -भोगः (देखो, परिभोगे) -मग्गाणुगया- -मार्गानुगताः (देखो, -भोगेसु -भोगेषु (देखो, कामभोगेसु) | सव्वण्णुमग्गाणुगया) भोच्चा भुङ्क्त्वा 28.61.18 गा.10; मग्गाणुसारिणा मार्गानुसारिणा 9.19.21
33.73.18 गा.16; 38.85.7 गा.2, गा.22 9 गा.3
-मग्गाणुसारी -मार्गानुसारिणः (देखो, -भोजण भोजनम् (देखो, पाण-भोजण)| सुत्तमग्गाणुसारी) भोज्जाहि भुज्यात् 33.73.5 गा.10; मच्चू मृत्युः 15.31.23 गा.19; 38.87.14 गा.20
| 21.41.12 गा.3; 22.45.5 गा.13;
लेखो।
गा.1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org