________________
2-98
17. जीवादिपदार्थस्वतत्वविषये सम्यग्ज्ञाने नित्यं युक्तता प्रभीषण शानोपयोगा-सर्वार्थसिखि,
पृ, 163 18. सिद्धसेन टीका 19. संसार दुःखान्नित्य भीरुता संवेग:-तत्वार्थ वार्तिक. .24 20. चियाए त्यागेन यतिजनोचित दानेन-नायाषम्म, 7.69 अभयदेव टीका 21. स्वस्य न्यायाजितस्यानुकम्पा, निर्जितात्मानुग्रहालम्बनं भूतेभ्यो विशेषतस्तु विषिता यतिजनाय
दानम् ।
22. परप्रीतिकरणातिसर्जनं त्यागः-तत्वार्थवार्तिक; तच्छक्तितो यथाविधि प्रयुज्यमान त्याग
इत्युच्यते-सर्वार्थसिद्धि । 23. तत्वार्थ वार्तिक 6.24; 24. लक्खणसुत्त, 25. तत्वार्थ वार्तिक, 6,24 26. वही 27. यथासम्भवमभिगमनवन्दनपर्युपासनयथाविहितक्रमपूर्वकाध्ययनश्रवणश्रद्धानलक्षणा-सिद्धसेन
टीका। 28. तत्वार्थ वार्तिक, 6.24 29. सम्यग्दर्शनादे मोक्षिमार्गस्य निहत्य मानं करणोपदेशाम्यां प्रभावना-भाष्य । 30. तत्वार्थ वार्तिक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org