________________
नमो तस्स भगवतो अरहतो सम्मा सम्बुद्धस्स
सद्दबिन्दु अभिनव टीका गन्थसारो नाम सद्दबिन्दु विनिच्छयो
पणाम गाथा नमिस्सित्वान सम्बुद्धं तिलोकं पि महादयं
धम्मच विमलं संघं पञ्जक्खेत्तं अनुत्तरं सद्दत्यं इच्छन्तेन तिक्खपञ्चविसारदा
भिक्खुना आणकित्तेन परिसुद्ध गुणेसिना याचितो हं करिस्सामि सद्दबिन्दु विनिच्छयं ।
पोराणेहि कतानेका सन्ति या पन वण्णना न ताहि सक्का सुबुद्धं अतिसंखप-अस्थतो
तस्मा नं वण्णयिस्सामि सब्बे सुणाथ साधवो। पच्छा तब्बिनिच्छयञ्च साधु गण्हन्तु तत्थिका एवं समाविचारेत्वा युत्तं गण्हन्तु पण्डिता अयुत्तं पन भड्डेन्तु मा च इस्सा भवन्तु ते ति।
रतनत्तय वण्णना १. परमसुखुमनयसमन्नागतं सकसमयसमयन्तरगहनविग्गाहणसमत्थं सुविमलविपुलपञ्जावेय्यत्तियजननं सद्दलक्खणसहितं गाथापादसंखातं वरजनानं पस्सने अखिलनयनसदिसं सद्दबिन्दुपकरणं आरभन्तो पठमं ताव सब्बत्थ भयनीवरणसमत्थं रतनत्तयपणामं दस्सेतुं यस्स बेय्येसू धम्मेसू त्यादिमाह।
एत्थ हि सम्मासम्बुद्धं सधम्मसंघं नत्वा ति इमिना रतनत्तयपणामो वुत्तो। तत्थ तत्थ रतनत्तयवन्दनं ताव बहुधा वित्थारेन्ति। विसेसतो पन रोगन्तराय वूपसमत्थं पत्थेन्ति। वुत्तहि१. फ-लोकखीण महोदयं; २. फ-दं। ३. फ-ट्टेन्तु;
४. न्य-जेय्यत्थजननं?।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org