________________
सद्दबिन्दु
गमुम्हि तिगुणा एत्तो सम्भवा अजधातुसु । अनन्ता व पयोगा ते आदेसपच्चयादिहि ।।१६।।
कितकं कितादिपच्चया सब्बे एकम्हा अपि धातुतो । सियुं नुरूपतो सत्त साधने सति पायतो ।।१७।। इमिना किञ्चि लेसेन सक्का ज्ञातुं जिनागमे । पयोगा आणिना सिन्धु रसो वे केन बिन्दुना ।।१८।। रम्मं सीधं पवेसाय पुरं पिटकसञ्जितं । मग्गोजुमग्गतं मग्गं सद्दारले विसोधितो ।।१९।। धम्मेन सोभिपतिना" परुत्थनिको तेनेव । किञ्चि जलितो पदीपो कच्चायनुत्तरतने चित्तगम्भकोने धम्म-राजा गुरुनामकेन ।।२०।।
सद्दबिन्दु पकरणं समत्तं ।
१. गेमुमि (टी); ३. सिन्दु (टी); ५. सोब्बि-(पी) (टी) नत्थि; ७. “गम्भ (पी) (टी) नत्थि;
२. पच्चया पि हि (टी) ४. सो (टी). "संखातुं (पी) ६. परत्थनिपकेन व-(न्य) ८. नत्थि (टी) राज-(पी)
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org