________________
३०
बुद्धघोसुप्पत्ति
हुत्वा सरीरवलञ्जनकिच्चं कत्वा द्वे गन्थानि आदाय अत्तनो बन्धितगन्थेन सद्धिं लंङ्कादीपवासिसंघराजथेरस्स दस्सेति ।
तीसु गन्थेसु किर तिसतसहस्सनवनहुतद्वेसहस्साधिकानि दससहस्सानि अक्खरानि येव होन्ति। सो पि तीणि दिस्वा अच्छिरियभूतो 'कस्मा तीणि पकरणानी' ति पुच्छित्वा 'इमिना कारणेना' ति वुत्ते विम्हयमानो तीणि गन्थानि वाचापेति। तीसु यस्मिं पदेसे ये निपातोपसग्गा सद्दा थेरेन लिखिता तस्स तस्मिं पदेसे ते समसमा अ-वि-सदिसा लिखिता विय तिट्ठन्ति। तेन समसमे अ-विसदिससदिसे दिस्वा अतिविय सोमनस्सो व 'तस्स भगवतो सासनं मागधभासाय करोही' ति अनुजानि। अनुजानित्वा च पनस्स पाय गुणं पसंसन्तो द्वे गथा अभासि
यो पस्सतीदिसं पलं अभिन्नपटिसम्भिदं ।। सब्बधम्मेसु कोसल्लं बुद्धं सो विय पस्सति ।। त्वञ्चेव आणसम्पन्नो अम्हाकओव' सेट्ठङ्गो ।
त्व व सासनन्तस्स करस्सु मुनिनो सदा ति ।। ततो पट्ठाय सो तस्मिं दीपे बुद्धघोसो ति नामेन लङ्कादीपे मनुस्सानं पाकटो होति। तेनाहु पोराणा
बुद्धघोसो ति नामेन पाकटो सब्बदीपके । मनुस्सानं सदा सेट्ठो बुद्धो विय महीतले ति।। ।। इति लङ्कादीपवासिमहात्थेरेन अजनुजानितसासनस्स
बुद्धघोसस्स छट्ठमपरिच्छेदवण्णना समत्ता।।
१. S.D.P. दस्सेसि। २. S.D.P. निपातोपसग्गादयो; ४. S.D.P. त्वं येव;
३. B.EP. पभिन्नं। ५. S.D.P. अम्हाकञ्चेव।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org