________________
छट्ठमो परिच्छेदो
२९
सो तं सुत्वा अतिविय तुट्ठो 'यदि सासनं मागधभासाय लिक्खिस्सामी' ति वत्वा आगतोसि। सीले पतिट्ठाय नरो सपञो।
चित्तं पञञ्च भावयं । आतापी निपको भिक्खु ।
सो इमं विजटये जटं ति ।। भगवता वुत्तगाथाय तीणि पिटकानि योजत्वा अम्हाकं दस्सेही' ति आह। सो साधू' ति सम्पटिच्छित्वा अत्तनो वसनट्ठानं गतो। तस्मिं दिवसे सुनक्खत्तेन वड्डमानच्छायाय सीले पतिट्ठाय नरो सपञो।
चित्तं पञञ्च भावयं । अतापी निपको भिक्खु ।
सो इमं विजटये जटं ति ।। आदि कत्वा विसुद्धिमग्गपकरणं अतिलहुकेन लिखि। निट्ठपेत्वा च पन 'ठपेस्सामी' ति निद्रूपगतो होति।
___ अथ सक्को देवराजा थेरेन ठपितलिखितं विसुद्धिमग्गं थेनेत्वा गतो। थेरो च पबुज्झित्वा अत्तनो पकरणं अदिस्वा पुन च परं विसुद्धिमग्गपकरणं अतिविय तुरिततुरितो दीपालोकेन लिखि। तं पि निट्ठपेत्वा अत्तनो सीसे ठपेत्वा पुन निपगतो। सक्को च देवराजा पुन तं थेनेत्वा गतो होति। थेरो किञ्चि सुपित्वा पुन पबुज्झित्वा तं न पस्सि। मज्झिमयामे सम्पत्ते येव किर सक्को देवराजा दुतियवारे दुविधं पकरणं थेनेत्वा गतो।
थेरो पबुज्झित्वा तं अदिस्वा तुरिततुरितो पुन च परं विसुद्धिमग्गपकरणं दीपालोकेन लिखि। लिखितावसाने चीवरेन बन्धित्वा व सुपति । सक्को देवराजा परिमगहिते द्वे पकरणे थेरस्स सीसे थपेत्वा गतो। विभाताय रत्तिया पबज्झित्वा व अत्तना लिखिते पकरणे देवराजेन अत्तनो उस्सीसके ठपिते दिस्वा सोमनस्सो
१. S.D.P. सुपि।
२. S.D.P. उसिसक्के; P and B.F.L. उसिसग्गे।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org