________________
पंचमो परिच्छेदो
२७
इतरा पि' तमेव थेरं उद्दिसित्वा तथेव राजानं सापेसि। अथ राजा तं सुत्वा थेरं पुच्छापेतुं दूतं पेसेसि।।
बुद्धघोसो पि “द्विन्नं ब्राह्मणित्थीनं परिभासनकथा मया एकन्तेन सुता; अपि च मयं पब्बजिता नाम न सल्लक्मा ; ति अवत्वा' अत्तना लिखितपरिभासनलञ्जनपोत्थकं दूतस्स हत्थे दत्वा 'तात इदमेव लञ्जनपोत्थकं रो दस्सेही' ति आह।
दूतो तं गहेत्वा रञ्जो दस्सेसि। राजा तं वाचापेत्वा द्वे दासियो पुच्छि"अरे भोतियो ईदिसा नाम परिभासना तुम्हेहि सच्चं कथिता; ति। ता पि "सच्चं देवा' ति आहंसु।
राजा आह 'गरुभारधारिको नाम अगरुभारधारिकेन वज्जेतब्बो' ति; वत्वा च पन अभिनघटाय ब्राह्मणदासिया दण्डं दापेसि।
अथ सो राजा तं थेरं दद्रुकामो ब्राह्मणे पुच्छि ‘सो तादिसो जवनपञो कहं वसती' ति। ब्राह्मणा मिच्छादिट्ठिका थेरस्स गुणं मच्छरिनो 'देव अयं संघदण्डको वाणिज्जत्थाय आगतो' तुम्हेहि दटुं अननुरूपो' ति आहेसु। राजा तं सुत्वा थेरस्स गुणे पसीदित्वा पसंसन्तो द्वे गाथायो अभासि
समणेसु च सब्बेसु लंकादीपे बहूसु पि । तादिसो समणो नाम न दिट्ठपुब्बो यो इध।। . तादिसं सीलसम्पन्नं जवाणं महातपं ।
यो च पूजेति मानेति सग्गं सो उपगच्छती' ति।। एवं द्वीहि गाथाहि बुद्धघोसस्स गुणं वत्वा राजा तुण्ही अहोसि। इति बुद्धघोसेन कथितस्स अत्तनो पाय द्विनं ब्राह्मणदासीनं।
।। सक्खिभावस्स पञ्चमपरिच्छेदवण्णना समत्ता।।
१. S.D.P. and P एका पन। २. S.D.P. दूते;
३. B.EL. ब्राह्मणिदासीनं। ४. B.EL. सक्खिम्हा;
५. B.E.L. वत्वा । ६. P. 'ईदिसं नाम परिभासनं तुम्हेहि कथितं सच्चं कथितं' ति। ७. S.D.P. and P. द्वे दासियों instead of ता पि। ८. S.D.P. जवाणं;
९. S.D.P. सग्गं सो च उपज्झगा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org