________________
पंचमो परिच्छेदो
२
तस्मिं कतिपाहं वसन्ते येव अन्तो- लंकादीपे ब्राह्मणानं द्वे दासियो घट आदाय उदकं ओसिञ्चितुं गता । द्वीसु एकब्राह्मणदासी पुरतो तित्थगतोदकं ओसिञ्चित्वा आरोहति। तस्सा पि आरोहनकाले येव एका ब्राह्मणदासी तुरिततुरिता व पच्छतो तस्मिं तित्थे गता येव । तस्सा घटेन ओरोहनब्राह्मणदासिया घटो पटिहञ्ञमानो व भिज्जि ।
सा घटभिन्ना ब्राह्मणदासी तं कुज्झित्वा परिभासित्वा — ' दासीपुत्तोसि, गणिकाय पुत्तोसि गोणो विय न जानासी "ति अतिरेकतरस्स अक्कोसनवत्थूहि तं अक्कोसि । इतरा पि अत्तनो परिभासं सुत्वा व कुद्धा हुत्वा तथेव परिभासि तं अकोच्छ । हुतं व सा पि अक्कोसनपरिभासनकथा द्वीहि दासीहि कथित्वा अतिविय अङ्गतरा' भाणवारमतं व अहोसि ।
६
बुद्धघोसो तं सुत्वा चिन्तेसि – “इध अञ्ञो कोचि नत्थि; इमायो दासियो अञ्ञमञ्ञं परिभासित्वा मं सक्खिं कत्वा अत्तनो सामिकानं आरोचेस्सन्ति; अथ मं पुच्छिस्सन्ति, पुच्छन काले दस्सामी' ति द्विनं परिभासन वचनं अत्तनो पोत्थके लिखित्वा ठपेसि – “तासु एका ईदिसं नाम परिभासं करोति; अपरा ईदिसं नाम परिभासन्ति " | ता पि चीरतरं अञ्ञम अतिपरिभासनेन किलन्तमुखा गेहं गन्त्वा अत्तनो सामिकानं आरोचेसुं।
सो पन घटभिन्नाय दासिया सामिको असन्तुट्ठो इतराय सामिकेन कलहं कत्वा रञ्ञो विनिच्छयठानं गन्त्वा तं आचिक्खि ।
राजा विनिच्छित्वा अहं छिन्दितुं असमत्थो को नाम तुम्हाकं सक्खि' ति
पुच्छि ।
७
द्वीसु एका - एको देव आगन्तुको संघदण्डको तित्थे अत्थि; सो मव्हं सक्खी, ति राजानं सञपेसि।
१. S. D. P. घटाय उदकं ओसिञ्चित्वा गता । B.EL. घटे आदाय उदकत्थाय आगता । २. B.EL. तासु ।
३. B.F.L. अतिरेकतरं दसहि अक्कोसवत्थूहि ।
४. B.F.L. परिभासति, अक्कोसति ।
५. B.FL. सिङ्घतरा, P. असङ्गतरा; S. D. P. अङ्गतरा ।
६. B.EL. भाणवारमत्ता ।
७. S.D.P. and P, विनिच्छयतब्बट्ठानं; P विनिच्छयितब्बठानं ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org