________________
२३
परिच्छेदो]
चित्तपवत्तिपरिदीपनो १७३. पञ्चद्वारे सिया सन्धि, विना कम्मं द्विगोचरे ।
भवसन्धानतो सन्धि, भवङ्गं तं तदङ्गतो ।।५८।। १७४. तमेवन्ते चुति' तस्मिं, गोचरे चवनेन तु ।
एकसन्ततिया एवं, उप्पत्तिट्ठितिभेदका ।।५९।। १७५. अथारम्मणापाथ-गते चित्तनन्तरस्स हि ।
हेतुसङ्ख्यं भवङ्गस्स, द्विक्खत्तुं चलनं भवे ।।६० ।। १७६. घट्टिते अज्ञवत्थुम्हि, अञनिस्सितकम्पनं ।
एकाबद्धन होती ति, सक्खरोपमता वदे ।।६१।। १७७. मनोधातुक्रियावज्जं, ततो होति सकिं भवे ।
दस्सनादि सकद्वार-गोचरो गहणं ततो ।।६२।। १७८. सन्तरीणं ततो तम्हा, वोट्ठब्बञ्च सकिं ततो ।
सत्तक्खत्तुं जवो कामे, तम्हा तदनुरूपतो ।।६३ ।। १७९. तदालम्बद्विकं तम्हा, भवङ्गतिमहन्तरि ।।
जवा महन्ते वोट्ठब्बा, परित्ते नितरे मनं ।।६४।। वोहब्बस्स परित्ते तु, द्वत्तिक्खत्तुं जवो विय ।
वदन्ति वुत्तिं तं पाठे अनासेवनतो न हि ।।६५।। १८१. नियमो पिध चित्तस्स, कम्मादिनियमो विय ।
अय्यो अम्बोपमादीहि , दस्सेत्वा तं सुदीपये ।।६६।। १८२. [ B17] मनोद्वारेतरावज्ज", भवङ्गम्हा सिया ततो ।
जवो कामे विभूते तु, कामव्हे विसये ततो ।।६७।। १. चुती-रो।
२. वचनेन-रो। ३. अथारम्मणा पाठगते-रो। ४. अज्ञनिस्सिता कम्पनं-रो। ५. सङ्खारोपमया-रो।
६. ततो-रो। ७. सकद्वारगोचरे-रो।
८. भवङ्गन्ति महन्तरि-रो। ९-१०. परित्तेनित्तरे-रो।
११-१२. तम्पाठे-रो। १३. कम्मादि नियमो-रो।
१४. अम्बोपमादीनि-रो। १५. मनोद्वारेतरा वज्ज-रो।
१६. कामके-रो।
१८०.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org