________________
२२
१६२.
१६३.
१६४.
१६५.
१६६.
१६७.
१६८.
१६९. [ B16]
१७०.
१७१.
१७२. [ R13 ]
सच्चसपे
कामे सरागिनं कम्म-निमित्तादि चुतिक्खणे ।
खायते मनसो येव, सेसानं कम्मगोचरो || ४७।।
Jain Education International
१ - २. जवोभवे - रो |
४. विसयादि नवच्छादन मनक्खिपकेहि रो । ५. न मनम्पि - रो | ६-७. कुसलावभवन्तिह - रो । ९. पुब्बचित्ततो-रो ।
उपट्ठितं तमारब्भ, पञ्चवारं जवो' भवे'
/
तदालम्बं ततो तम्हा, चुति होति जवेहि वा ।। ४८ ।।
अविज्जातण्हासङ्घार-सहजेहि अपायिनं । विसयादीनवच्छादि-नमनक्खिपकेहि तु ।।४९।।
४
५
अप्पहीनेहि सेसानं, छादनं नमनम्पि च ।
७
खिपका पन सङ्घारा, कुवन्ति ।। ५० ।। किच्चत्तये कते एवं, कम्मदीपितगोचरे ।
तज्जं वत्युं सहुप्पन्नं, निस्साय वा न वा तहिं ।। ५१ ।। तज्जा सन्धि सिया हित्वा, अन्तरतं भवन्तरे । अन्तरत्तं विना दूरे, पटिसन्धि कथं भवे ।। ५२ ।। इहेव कम्मतण्हादि-हेतुतो
१०
चित्तं दूरे सिया दीपं पटिघोसादिकं यथा ।। ५३ ।। नासञ चवमानस्स, निमित्तं न चुती च यं । उद्धं सन्धिनिमित्तं किं, पच्चयो पि कनन्तरो ।।५४।। पुब्बभवे चुति दानि, कामे जायनसन्धिया । अञ्ञचित्तन्तराभावा, होतानन्तरकारणं ।।५५ ।।
भवन्तरकतं कम्मं, यमोकासं लभे ततो । होति सा सन्धि तेनेव, उपट्ठापितगोचरे ।। ५६।। यस्मा चित्तविरागत्तं, कातुं नासक्ख सब्बसो । तस्मा सानुसयस्सेव, पुनुपपत्ति सिया भवे ।। ५७।।
[ ततियो
३. अविज्जा तहा सङ्घारसहजेहि-ये ।
८. कम्मतण्हादि हेतुतो-रो । १०. क्वनन्तरो - रो ।
For Private & Personal Use Only
www.jainelibrary.org