________________
'सच्चसङ्केपे
[ पठमो
२१. [B3] अट्ठकं अविनिब्भोगं, वण्णगन्धरसोजकं ।
भूतं तं तु विनिब्भोग-मितरं ति विनिद्दिसे ।।२१।। अट्ठारसादितो रूपा', निप्फन्नं तु न चेतरं । फोटुब्बमापवज्जंतु', भूतं कामे न चेतरं ।।२२।। सेक्खसप्पटिघासेक्ख-पटिघं द्वयवज्जितं । वण्णं तदितरं थूल, सुखुमञ्चेति तं तिधा ।।२३।। कम्मजाकम्मजं"नेव-कम्माकम्मजतो तिधा । चित्तोजउतुजादीनं, वसेना पि तिधा तथा ।।२४।। दिढ सुतं मुतञ्चा पि, विज्ञातं वत चेतसा । एकमेकञ्च पञ्चा पि, वीसति च कमा सियुं ।।२५।। हदयं वत्थु वित्ति, द्वारं चक्खादिपञ्चकं । वत्थु द्वारञ्च सेसानि, वत्थु द्वारञ्च नो सिया ।।२६।। निप्फन्नं रूपरूपं खं, परिच्छेदोथ लक्खणं । जातिआदित्तयं रूपं, विकारो लहुतादिकं ।।२७।।। यथा सङ्घातधम्मानं", लक्खणं सङ्खतं तथा । परिच्छेदादिकं रूपं, तज्जातिमनतिक्कमा ।।२८।। कम्मचित्तानलाहार-पच्चयानं “वसेनिध ।
अय्या पवत्ति रूपस्स, पिण्डानञ्च वसा कथं ।।२९।। ३०. कम्मजं सेन्द्रियं वत्थु', विज्ञत्ति चित्तजा रवो ।
चित्तग्गिजो लहुतादि-त्तयं चित्तानलन्नजं ।।३०।। १. रूप-रो।
२-३. फोट्ठब्बं आपवज्ज तु-रो। ४-५. कामेन-रो।
६-७. पटिघद्वयवज्जितं-रो। ८-९. तन्निधा-रो।
१०-११. कम्मजाकम्मजानेव कम्माकम्मजातो-रो। १२-१३. दिट्ठमसुतं-रो।
१४. चक्खादि पञ्चकं-रो। १५. रूपारूपं-रो।
१६-१७. यथासङ्खातधम्मानं-रो। १८. कम्मचित्तनलाहार०-रो। १९-२०. वसाकथं-रो। २१-२२. वत्थु-विज्ञत्ति-चित्तजारवो-रो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org