________________
८७
नामरूपसमासो कम्मपयदु के मिच्छादिछि । अहिरिकं बलचतुके अहिरिकबलं, कण्हदुके अहिरिकं । अनोत्तप्पं बलचतुक्के अनोत्तप्पबलं, कण्हदुके अनोत्तप्पं । लोभो हेतुदुके लोभो, कम्मपथदुके अभिज्झा। वेदना फस्सपञ्चके वेदना, झानपञ्चके सुखं, इन्द्रियपञ्चके सोमनस्सिन्द्रियं । विरियं इन्द्रियपञ्चके विरियिन्द्रियं, मग्गचतुक्के मिच्छावायामो, बलचतुक्के विरियबलं, पिछित्तिके पग्गाहो। समाधि झानपञ्चके चित्रोकग्गता, इन्द्रियपश्चके समाधिन्द्रियं, मग्गचतुक्के मिच्छासमाधि, बलचतुक्के समाधिबलं, पट्ठित्तिके समथो अविक्खेपो चेति ।
चित्तं वितक्को दिठ्ठि अहिरिकं अनोप्पं लोभो चेति इमे छ द्विठ्ठानिका वेदना तिहानिका, [विरियं चतुठ्ठानिकं, एकग्गता पञ्चट्ठानिका]' दुतिये 'ससवारिकं' ति विसेसो ।
सोमनस्ससहगतेसु द्वोसु दिट्ठिगतविप्पयुतेसु विट्ठानिका दिलिपरिहीना तिस पदानि होन्ति, पण्णरस असम्भिन्नपदानि होन्ति, अविभत्तिकानि सत्त, सविभत्तिकानि अट्ठ, फस्सो सा चेतना विचारो पीति जीवितिन्द्रियं मोहो चेति इमे सत्त अविभत्तिका धम्भा; वेदना चित्तं वितक्को एकग्गता विरियिन्द्रियं अहिरिकं अनोत्तप्पं लोभो चेति इमे अट्ठ सविभत्तिका धम्मा।
उपेक्खासहगतेसु द्वीसु दिट्ठिगतसम्पयुत्तेसु पीतिपरिहीना एकतिस पदानि होन्ति । वेदना झानौं उपेक्खा होति, इन्द्रियेसु उपेक्खिन्द्रियं होति । पण्णरस असभिन्नपदानि होन्ति, छ अविभत्तिकानि, नव सवित्तिकानि उपेक्खासहगतेसु द्वीसु दिट्ठिगतविप्पयुत्तेसु दिट्ठिपरिहीना एकूनतिस पदानि होन्ति ।
द्वीसु दोमनस्ससहगतेसु एकूनतिस पदानि होन्ति : फस्सो वेदना सा चेतना चित्तं वितको विचारो दुक्खं चित्तस्सेकग्गता विरियिन्द्रियं समाधिन्द्रियं मनिन्द्रियं दोमनस्सिन्द्रियं जीवितिन्द्रियं मिच्छासङ्कपो मिच्छावायामो मिच्छासमाधि विरियबलं समाधिबलं अहिरिकबलं अनोत्तप्पबलं दोसो मोहो ब्यापादो अहिरिकं अनोत्तप्पं समथो पग्गाहो अविखेपो चेति । चुद्दस असम्भिन्नपदानि होन्ति, यथा : फस्सो वेदना सा चेतना (चित्तं) वितको विवारो चित्तस्सेकग्गता विरियिन्द्रियं जीवितिन्द्रियं अहिरिकं
१. आदासपोत्यके : चतुट्टानेकग्गता । आदासपोत्थके : सम्पयुत्तेसु । २. B. adds the verse :
विरियं चतुट्ठानिकं, छट्ठानेकग्गता पि च । नव धम्मा इमे वुत्ता, सम्भिन्ना हि महे सिना । ति ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org