________________
श्रमण विद्या-२ __अरूपावचरानि चत्तारि झानानि' रूपावचर-पञ्चकज्झानसदिस-चेतसिकानि; आरम्मणमेव आकासादि तेसं नानाकरणं ।
सोतापत्तिमग्गचित्तेन सहजातधम्मा समसट्ठिपदानि होन्ति । रासितो सत्तरस रासी होन्ति । चत्तारो धम्मा अधिका उपज्जन्ति, सम्मावाचा सम्माकम्मन्तो सम्माआजीवो अनजातञस्सामीतिन्द्रयं च । कस्मा वा मग्गो अट्टङ्गिको मग्गो होति ? नविन्द्रिया होन्ति ? असम्भिन्नपदानि तेत्तिस होन्ति ? सम्मावाचादीनं पविठ्ठत्ता अविभत्तिकानि एकवीसति, सविभत्तिकानि द्वादस । सकदागामि-अनागामि-अहरत्तमग्गा पि सोतापत्तिमग्गसदिसा व । इन्द्रियेसु अचिन्द्रियं होति, एत्तकं नानाकरणं । एतेसु चतूसु मग्गेस छन्दादयो चत्तारो नियतयेवापनका उप्पज्जन्ति ।
कुसलचेत सिका निहिता।
सोमनस्ससहगते दिट्टिगतसम्पयुत्ते अपङ्खारिके द्वत्तिस धम्मा होन्ति, यथाः फस्सो वेदना सा चेतना चित्तं वितक्को विचारो पीति सुखं चित्तेकग्गता विरियिन्द्रियं समाधिन्द्रियं मनिन्द्रियं सोमनस्सिन्द्रियं (जीवितिन्द्रियं) मिच्छादिट्टि मिच्छासङ्कप्पो मिच्छावायामो मिच्छासमाधि विरियबलं समाधिबलं अहिरिकबलं अनोत्तप्पबलं लोभो मोहो अभिज्झा मिच्छादिट्ठि अहिरिकं अनोत्तप्पं समथो पग्गाहो अविक्खेपो चेति ।
रासितो नव रासी होन्ति : फस्सपञ्चकरासि झानपञ्चकरासि इन्द्रियपञ्चकरासि मग्गचतुक्करासि बलचतुकरासि हेतुदुकरासि कम्मपथदुकरासि कण्हदुकरासि पिट्ठित्तिकरासि चेति । सोळस असम्भिन्नपदानि होन्ति : फस्सो वेदना सा चेतना चित्तं वितको विचारो पीति चित्तस्सेकग्गत। विरियिन्द्रियं जीवितिन्द्रियं मिच्छादिट्ठि अहिरिकं अनोत्तप्पं लोभो मोहो चेति । तेसु अविभत्तिकानि सत्त, सविभत्तिकानि नव : फस्सो सा चेतना विचारो पीति जीवितिन्द्रियं मोहो चेति इमे सत्त अविभत्तिका धम्मा; वेदना चित्तं वितको चित्तस्पेकग्गता विरियिन्द्रियं मिच्छादिठ्ठि अहिरिकं अनोत्तप्पं लोभो चेति इमे नव सविभत्तिका नाम ।
तत्थ चित्तं फस्सपञ्चके चित्त, इन्द्रियपञ्चके मनिन्द्रियं । वितको झानपञ्चके वितक्को, मग्गचतुक्के मिच्छासङ्कप्पो । मिच्छादिट्ठि मग्गचतुक्के मिच्छादिछि ।
१. आदासपोत्थके : रूपावचरानि पञ्चकज्झानसदिसा नि चेत सिकानि ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org