________________
नामरूपसमासो होति : झानपञ्चकरासि : सद्धिन्द्रियं होति, विरियिन्द्रियं होति, सतिन्द्रियं होति, समाधिन्द्रियं होति, पचिन्द्रियं होति, मनिन्द्रियं होति, सोमनस्सिन्द्रियं होति, जीवितिन्द्रियं होति : इन्द्रियट्टकरासि : सम्मादिदि होति, सम्मासङ्कप्पो होति, सम्मावायामो होति, सम्मासति होति, सम्मासमाधि होति : मग्गपञ्चकरासि : सद्धाबलं होति, विरियबलं होति, सतिबलं होति, समाधिबलं होति, पञ्जाबलं होति, हिरिबलं होति, ओत्तप्पबलं होति : बलसत्तकरासि : अलोभो होति, अदोसो होति, अमोहो होति : हेतुत्तिकरासि : अनभिज्झा होति, अब्यापादो होति, सम्मादिट्टि होति : कम्मपथत्तिकरासि : हिरि होति, ओत्तप्पं होति : लोकपालदुकरासि : कायपस्सद्धि होति, चित्तपस्सद्धि होति, कायलहुता होति, चित्तलहुता होति, कायमुदुता होति, चित्तमुदुता होति, कायकम्मञता होति, चित्तकम्मञता होति, कायपागुञता होति, चित्तपागुञता होति, कायुज्जुकता होति, चित्तुज्जुकता होति : छयुगलदुकरासि : सति होति, सम्पज होति : उपकारदुकरासि : समथो होति, विपस्सना होति : युगनद्धदुकरासि : पग्गाहो होति, अविक्खेपो होति : विरियसमथदुकरासि : ये वा पन तस्मि समये अछे पि अस्थि पटिच्चसमुप्पन्ना अरूपिनो धम्मा : इमे धम्मा' कुसला।
पदविभागतो छपञ्चास पदानि होन्ति, नियतयेवापनकेहि सह समसट्ठि पदानि होन्ति। तत्थ नियतयेवापनका नाम-छन्दो अधिमोक्खो तत्रमज्झत्तता मनसिकारो ति। यदा पन अनियतयेवापनकेहि सह उप्पज्जन्ति तदा एकसट्ठि पदानि होन्ति । तत्थ अनियतयेवापनका नाम-करुणा मुदिता सम्मावाचा सम्माकम्मन्तो सम्मा-आजीवो ति ।
दुकवग्गादीसु यस्मा, सङ्गहश्च न यन्तीति । चित्तस्स च पुथुभावं, दीपेतुञ्च अपण्णकं।
तस्मा येवापना धम्मा, मुनिन्देन पकासिता ति ।। रासितो सत्तरस रासि होन्ति : फस्सपञ्चकरासि, झानपञ्चकरासि, इन्द्रियटकरासि, मग्गपञ्चकरासि, बलसत्तकरासि, हेतुत्तिकरासि, कम्मपथत्तिकरासि, लोकपालदुकरासि, छयुगलदुकरासि, उपकारदुकरासि, युगनद्धदुकरासि, विरियसमथदुकरासि चेति ।
येवापनकेहि विना पाठे आगता असम्भिन्ना तिंस धम्मा होन्ति यथा : फस्सो सा वेदना चेतना चित्तं वितकको विचारो पीति चित्तस्सेकग्गता सद्धा विरियं सति १. धम्मस० $ 1.
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org