________________
श्रमण विद्या - २
किरियानि, चत्तारि मग्गचित्तानि, चत्तारि फलचित्तानीति इमानि छब्बीसति चित्तानि रूपं समुट्ठापेति, इरियापथं सन्नामेन्ति, विञ्ञत्ती न जनयन्ति । एकादस कामावचरकुसलविपाकानि द्वे अकुसलविपाकानि, किरियाहेतुकमनोधातु-आवज्जनं, पञ्च रूपावचरविपाकचित्तानीति इमानि एकूनवीसति चित्तानि रूपं समुट्ठापेन्ति, इरियापथं न सन्नामेन्ति, विञ्ञत्ती न जनयन्ति । कुसला - कुसल - विपाकानि द्विपञ्चवित्राणानि, चत्तारि अरूपावचर- विपाकानि, खोणासवस्स चुतिचित्तं सब्बसत्तानं पटिसन्धिचित्तञ्चेति इमानि सोळस चित्तानि रूपं न समुट्ठापेन्ति, इरियापथं न सन्नामेन्ति, विञ्ञत्ती न जनयन्ति ।
८२
अट्ठ कामावचर-कुसलानि, द्वादस अकुसलानि, अट्ट महाविपाकानि, अट्ठ परित्तकुसलविपाकानि, सत्त अकुसलविपाकानि, अट्ठ महाकिरियानि, तीणि परितकिरियानीति इमानि चतुपञ्चास कामावचरचित्तानि । पञ्च रूपावचरकुसलानि पञ्च विपाकानि पञ्च किरियानीति इमानि पञ्चदस रूपावचरचित्तानि । चत्तारि अरूपावचरकुसलानि, चत्तारि विपाकानि, चत्तारि किरियानीति इमानि द्वादस अरूपावचरचित्तानि । चत्तारि मग्गचित्तानि चत्तारि फलचित्तानीति इमानि अट्ठ लोकुत्तरचित्तानि ।
द्विपञ्चवित्राणानि, तिस्सो मनोधातुयो, पञ्च अहेतुकमनोविञ्ञाणधातुयो चाति इमानि अट्ठारस अहेतुकचित्तानि । विचिकिच्छासहगतमेकं उद्धच्च सहगत मेकन्ति safar | द्वे दोसमोहहेतुकानि, अट्ठ लोभमोहहेतुकानि द्वादस अलोभादो सहेतुकानीति इमानि बावीसति दुहेतुकानि । तिहेतुकानि सेसानि सत्तचत्तालीस चित्तानि । कुलाकुलानि तेत्तिस, चत्तारि लोकुत्तरविपाकानि, आवज्जनं वोट्ठपनञ्च वज्जेत्वा सेसानि अट्ठारस किरियचित्तानीति इमानि पञ्चपञ्ञास जवनचित्तानीति ।
कतमे धम्मा कुसला' ? यस्मि समये कामावचरं कुसलं चित्तं उत्पन्नं होति सोमनस्ससहगतं ञाणसम्पयुत्तं असङ्खारिकं रूपारम्भणं वा सद्दारम्भणं वा गन्धारम्मणं वारसारम्मणं वा फोटुब्बारम्मणं वा धम्मारम्मणं वा, यं यं वा पनारब्भ; तस्मि समये फस्सो होति, वेदना होति, सञ्ञा होति, चेतना होति, चित्तं होति : फल्सपञ्चकरासि : वितक्को होति, विचारो होति, पीति होति, सुखं होति, चित्तस्सेकग्गता
१. B. Omits. Cf. धम्मसङ्गणि, 8 1.
संकाय पत्रिका - २
पण्णिकं निट्ठितं । चित्त चेतसिक कथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org