________________
श्रमण विद्या - २
ते आवज्जनचित्तानि, द्वे दस्सनचित्तानि, द्व े सवनचित्तानि द्वे घायनचित्तानि द्व े सायनचित्तानि द्वे फुसनचित्तानि, द्वे सम्पटिच्छनचित्तानि, तीणि सन्तीरणचित्तानि, एकं वोट्ठपनं । द्व े द्विट्ठानिकानि, नव तिट्ठानिकानि, अट्ठ चतुट्ठानिकानि द्व े पञ्चट्ठानिकानि, एकूनवीसति पटिसन्धिचित्तानि, एकून वसति भवङ्गवित्तानि, एकूनवीसति चुतिचित्तानि, एकादस तदारम्मणचित्तानि, तेरस हसन चित्तानि ।
८०
बत्तिस चित्तानि रूपं समुट्ठापेन्ति, इरियापथं सन्नामेन्ति, विञ्ञत्ती जनयन्ति । छब्बीसति चित्तानि रूपं समुट्ठापेन्ति, इरियापथं सन्नामेन्ति, विञ्ञत्ती न जनयन्ति । एकूनवीसति चित्तानि रूपं समुट्ठापेन्ति, इरियापथं न सन्नामेन्ति, विञ्ञत्ती न जनयन्ति । सोळस चित्तानि रूपं न समुट्ठापेन्ति, इरियापथं न सन्नामेन्ति, विञ्ञत्ती न जनयन्ति ।
चतुपच्चास कामावचरचित्तानि पञ्चदस रूपावचरचित्तानि द्वादस अरूपावचरचित्तानि, अट्ठ लोकुत्तरचित्तानि, अट्ठारस अहेतुकानि द्वे एकहेतुकानि, द्वावस' दुहेतुकानि, सत्तचत्तालीस तिहेतुकानि पञ्चपञ्ञास जवनचित्तानीति ।
तत्थ किरियाहेतुकमनोधातु पञ्चद्वारे आवज्जनं करोति । किरियाहेतुकमनोविज्ञाणधातु उपेक्खा सहगतं मनोद्वारे आवज्जनं करोति । इमानि द्वे आवज्जनचित्तानि ।
कुसलविपाकं चक्खुविञ्त्राणं अकुसलविपाकं चक्खुवित्राणं ति इमानि द्व े दस्सनचित्तानि; एवमेव द्वो सवर्णाचित्तानि द्व े घायनचित्तानि, द्वो सायनचित्तानि, द्व े फुसनचित्तानीति वेदितब्बानि ।
कुसलविपाकाहेतुकमनोधातु उपेवखासहगतं सम्पटिच्छनचित्तं, अकुसलविपाकाहेतु मनोधातु उपेक्खा सहगतं सम्पटिच्छचित्तञ्चेति इमानि द्वेपि सम्पटिच्छनचित्तानि । कुसल विपाक हेतुकमनोविज्ञानधातु सोमनस्ससहगतं सन्तीरणं, कुसल विपाका हेतुकमनोविज्ञानधातु उपेक्खासहगतं सन्तीरणं, अकुसलविपाकाहेतुकमनोविञ्ञाणधातु उपेक्खा सहगतं सन्तीरणं ति इमानि तीणि सन्तीरणचित्तानि ।
किरिया हेतुक मनोविज्ञाणधातु उपेक्खासहगतं इदमेकं वोट्ठपनचित्तं पञ्चद्वारे वोट्ठपनं मनोद्वारे आवज्जनञ्च करोति । कुसलविपाकाहेतुकमनोविज्ञाणधातु
१. R, बावीस |
संकाय पत्रिका - २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org