________________
नामरूपसमासो
असङ्खारिकमेकं, ससङ्घारिकमेकं; उपेक्खासहगतं आणविप्पयुत्तं असङ्घारिकमेकं ससङ्खारिकमेकं ति इमानि अट्ठ सहेतुककुसलविपाकचित्तानि ।' अट्ट सहेतुककुसलविपाकचित्तानि कुसलसदिसानि येव उप्पज्जन्ति, कि तु ? विपाकचित्तानीति नानाकरणं।
उपेक्खासहगतं अकुसलविपाकं चक्खुविज्ञआणं, तथा सोतविज्ञाणं, घानविज्ञआणं, जिव्हाविज्ञाणं, दुक्खसहगतं कायविज्ञआणं, अकुसलविपाकाहेतुकमनोधातु उपेक्खासहगतं सम्पटिच्छन, अकुसलविपाकाहेतुकमनोविज्ञाणधातु उपेक्खासहगतं सन्तीरणं ति इमानि सत्त अकुसलविपाकाहेतुकचित्तानि ।
पञ्च रूपावचरविपाकचित्तानि कुसलसदिसानि येव उप्पज्जन्ति । चत्तारि अरूपावचरविपाकाचित्तानि कुसलसदिसानि येव उप्पज्जन्ति ।
चत्तारि लोकुत्तरविपाकचित्तानि सोतापत्तिफलचित्तं, सकदागामिफलचित्तं, अनागामिफलचित्तं, अरहत्तफलचित्तञ्चेति; इमानि चत्तारि लोकुत्तरफलचित्तानि।
इमानि छत्तिस विपाकचित्तानि । किरियाचित्तानि भूमिवसेन तिविधानि होन्ति, कामावचरानि, रूपावचरानि, अरूपावचरानि चेति । एकादस कामावचरानि, पश्चरूपावचरानि, चत्तारि अरूपावचरानि । कामावचरानि दुविधानि, अहेतुकानि सहेतुकानि चेति, अहेतुकानि तीणि, सहेतुकानि अट्ठ।
तत्थ किरियाहेतुकमनोधातु उपेक्खासहगतं पञ्चद्वारावज्जनं, किरियाहेतुकमनोविज्ञाणधातु सोमनस्ससहगतं हसितुप्पादचित्तं, किरियाहेतुकमनोविज्ञाणधातु उपेक्खासहगतं वोट्ठपनचित्तश्चेति' इमानि तीणि अहेतुककिरियचित्तानि ।
अट्ठ सहेतुककिरियचित्तानि कामावचरकुसलसदिमानि येव अहरतो उप्पज्जन्ति । किं तु ? किरियाचित्तानीति नानाकरणं । पञ्च रूपावचरकिरियाचित्तानि कुसलसदिसानि येव अरहतो उप्पज्जन्ति । चत्तारि अरूपावचरकिरियाचित्तानि कुसलसदिसानि येव अरहतो उप्पज्जन्ति ।
इमानि वीसति किरियाचित्तानि ।
एवं समासतो एकूननवुतिचित्तानि होन्ति । १. B. Omits. २. R. वोठ्ठपनञ्चति ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org