________________
श्रमणविद्या-२ कत्वा दिट्ठिकलहेसु दिट्ठिभण्डनेसु दिट्ठिविग्गहेसु दिठिविवादेसु दिठिमेधगेसु'ति । एतं पि दिस्वा न विवादयेथा'ति । न कलहं करेय्य न भण्डनं करेय्य, न विग्गहं करेय्य न विवादं करेय्य न मेधगं करेय्य । कलह भण्डनं विग्गह विवादं मेधगं पजहेय्य विनोदेय्य व्यन्तिकरेय्य अनाभावं करेय्य । कलहा भण्डना विग्गहा विवादा मेधगा आरतो अस्स विरतो निक्खनतो निस्सये विप्पमुत्तो विसत्तो विपरियादिकतेन चेतसा विहरेय्या'ति ।
___एतं पि दिस्वा न विवादयेथ, खेमाभिपस्सं अविवादभूमि'न्ति अविवादभूमि वुच्चति अमतं निब्बानं ।
यो सो सब्बसङ्घारसमथो सब्बूपधिपटिनिस्सग्गो तहक्खयो निरोधो निब्बानं एतं अविवादभूमि । खेमतो ताणतो लेनतो सरणतो अभयतो अच्चुततो अमनतो निब्बानतो पस्सन्तो दक्खन्तो ओलोकेन्तो निज्झायन्तो उपपरिक्खतो'ति । खेमाभिपस्सं अविवादभूमि'न्ति । इदं पि महानिद्देसे महाविरूहन सूतनिद्देसे वुत्तवचनं ।
अनुस्सरित्वा अञमनं मुदुचित्तेहि विवादं अकत्वा बुद्धस्स अनुमतिया अनुलोमं आरभित्वा चतुपारिसुद्धिसीले ठत्वा अग्गफलस्स करणमेव आरभितब्बन्ति ।
अपरं पि इमस्मि सासने द्वे भिक्ख पुब्बकाले धम्मसवनस्स धम्मसाकच्छा होतू'ति मनसि कत्वा इदं कम्मं कप्पति इदं कम्मं न कप्पतीति विवदन्ति । अपरकाले बहुं पक्खं लभित्वा महागणं बन्धित्वा अम्हाकं वादो'व पसंसियो तुम्हाक गरहितो'ति । केराटिकभावेन अभूतवचनं कथयमाना विवदन्ति । तस्मि काले देवमनुस्सानं अहिताय दुक्खाय संवत्तन्ति । तेन वुत्तं मज्झिमनिकाये सामगामसुत्तट्ठकथायञ्चेव अङ्गुत्तरनिकाये छक्कनिपातट्ठकथायञ्च अहिताय दुक्खाय देवमनुस्सानं'ति । एकस्मि विहारे सङ्घमज्झे उप्पन्नो विवादो कथं देवमनुस्सानं अहताय दुक्खाय संवत्तती'ति कोसम्बक्खन्धके विय द्विसु भिक्खूसु विवादं आपन्नेसु तस्मि विहारे तेसं अन्तेवासिका विवदन्ति । तेसं ओवादं गण्हन्तो भिक्खुनीसङ्घो विवदति । ततो उपट्ठाका विवदन्ति अथ मनुस्सानं आरक्खदेवता द्वे कोट्ठासा होन्ति । तत्थ धम्मवादीनं आरक्खदेवता धम्मवादिनियो होन्ति। अधम्मवादीनं आरक्खदेवता अधम्मवादिनियो तस्मि तासं आरक्खदेवतानं मित्ता भुम्मदेवता भिज्जन्ति । एवं परम्परया याव ब्रह्मलोका ठपेत्वा अरियसावके सबदेवमनुस्सा द्वे काट्ठासा होन्ति धम्मवादीहि पन अधम्मवादिनो बहुतरा होन्ति । ततो यं बहूहि गहितंति तं गण्हन्ति । संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org