________________
सीमा-विवाद-विनिच्छया-कथा विहेसं भावितत्तानं अविज्जाय पुरक्खतो, संकिलेसं न जानाति मग्गं निरयगामिनं ॥ विनिपातं समापन्नो गब्भा गम्भं तमा तमं,
स वे तादिसको भिक्खु पेच्च दुक्खं निगच्छती'ति' ॥ इति सुत्तनिपाते धम्मचरियसुत्ते आगतं इदं आदीनवं पि पस्सित्वा विवादं अकत्वा अञम पियचक्खूहि पस्सित्वा मेत्तपुब्बङ्गमं कथं कथापेत्वा पातिमोक्खसंवरसीलं तुम्हेहि रक्खितब्बमेव ।
अपरम्प विवादे भण्डने कलहे आनिसंसगवेसन्तो जयपराजयं पस्सति । लाभालाभादि-अत्थञ्च पस्सति । अयं पनेत्थ पालि :
अप्पञ्हेतं नालं समाय दुवे विवादस्स फलानि ब्रूमि । एतम्पि दिस्वा न विवादयेथ खेमाभिपस्सं अविवादभूमि ॥
अप्प हेतं नालं समाया'ति । अप्पकं एतं ओमकं एतं थोकं एतं लामकं एतं जतुक्कं एतं परित्तक एतं'ति । अप्पञ्हेतं नालं समाया'ति । नालं रागस्स समाय, दोसस्स समाय, मोहस्स समाय । कोधस्स समाय, उपनाहस्स मक्खस्स पलासस्स इस्सामच्छरियस्स मायाय साठेय्यस्स थम्भस्स सारम्भस्स मानस्स अतिमानस्स मदस्स पमादस्स सब्बकिलेसानं सब्बदुच्चरितानं सब्ददारथानं सब्बपरिग्गहानं सब्बसंतापानं सब्बाकुसलाभिसंखारानं समाय वुपसमाय निब्बानाय पनिस्सग्गाय पटिप्पस्सद्धिया'ति।
- अप्पञ्हेतं नालं समाय । दुवे विवादस्स फलानि ब्रूमी'ति दिठ्ठिकलहस्स दिट्ठिभण्डनस्स दिट्ठिविग्गहस्स दिठिविवादस्स दिट्ठिमेधगस्स द्वे फलानि होन्ति । जयपराजयो होति । लाभालाभो होति, यसायसो होति । निन्दापसंसो होति, सुखदुक्खं होति, सोमनस्सदोमनस्सं होति, इट्ठानिठं होति, अनुनयपटिघं होति, उग्गहातिनिग्गहाति होति, अनुरोधविरोधो होति । अथवा तं कम्म निरयसंवत्तनिकं तिरच्छानयोनिसंवत्तनिकं पेत्तिविसयसंवत्तनिकन्ति, ब्रूमि आचिक्खामि देसेमि । पापेमि पट्ठपेमि विवरामि विभजामि उत्तानंकरोमि, पकासेमी'ति ।
दुविधे विवादस्स फलानि ब्रूमि । एतं पि दिस्वा न विवादयेथा'ति । एतं पि दिस्वाति एतं आदीनवं दिस्वा पस्सित्वा तुलयित्वा तीरयित्वा विभावयित्वा विभूतं
१. सु. नि. पृ. ४९ ।
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org