________________
अकारादिक्कमेन गन्थागतगाथद्ध सूची
अट्ठिन्द्रियानि वत्थु च ९१ अनिच्चता च ओजा च ९१ ओळारिका नि वत्थु च ९२ कम्मजा नवु ति चेव ९२ कम्मेन वीस ति होति ९१ कायदसकं भावदसकं ९२ कायो इत्थिपुमत्तञ्च ९३ गम्भीरं निपुणं धम्म ७७ चक्खादिकानि चत्तारि ९३ चक्खादिकानि पञ्चेव ९१ चक्खुम्हि कम्मजा होन्ति ९३ चक्खु सोतं च घानं च ९० चतुधा होन्ति कम्मानं ९२ चित्तं चित्तजरूपानं ९१ जरतानिच्चता चेव ९२
जीवितं चेव विज्ञत्ति ९१ ततो सोते च घाने च ९३ नमस्सित्वान तं नाथं ७७ पठवापो तेजो च ९० बला सम्भवा जाति च ९१ यथा पटिच्च बीजानि ९२ यानि कम्मेन चित्तेन ९२ रूपं सद्दो गन्धरसा ९१ रूपं सनिदस्सनं वुत्तं ९१ वण्णो गन्धो रसो चेव ९१ वित्तियो दुवे चेव ९२ सद्दो उतुञ्च चित्तं च ९१ सन्धिचित्तस्स दुतियं ९२ सप्पटिघानि वुच्चन्ति ९१ समतिसा ति रूपानि ९२
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org