________________
विसयानुक्कमणिका प्राक्कथन ७५
बलसत्तकरासि २३ एकूननवुति चित्तानि ७७
हेतुत्तिकरासि ८३ अट्ठ कामावचरकुसल चित्तानि ७७ कम्मपथत्तिकरासि ८३ पञ्च रूपावचरकुसलचित्तानि ७७
लोकपालदुकरासि ८३ चत्तारि अरूपावचरकुसलचित्तानि ७७ छयुगलदुकरा सि ८३ चत्तारि लोकुत्तरकुसलचित्तानि ७७ उपकारदुकरासि ८३ द्वादश अकुसलचित्तानि ७८
युगनद्धदुकरासि ८३ अट्ठ लोभसहगतचित्तानि ७८
विरियसमथदुकरासि ८३ द्वे पटिघसम्पयुत्तचित्ता नि ७८
नियतयेवापनका ८३ द्वे एकहेतुकचित्तानि ७८
अनियतयेवापनका ८३ छत्तिस विपाकचित्तानि ७८
चित्तं ८४, ८६ अटठ अहेतुककुसलविपाकचित्तानि ७८ वितक्को ८४, ८६ अट्ठ सहेतुककुसलविपाकचित्तानि ७९ सद्धा ८४ सत्त अकुसल विपाकाहेतुकचित्तानि ७९
हिरि ८४ पञ्च रूपावचरविपाकचित्तानि ७९
ओत्तप्पं ८४ चत्तारि अरूपावचरविपाकचित्तानि ७९ अलोभो ८४ चत्तारि लोकुत्तरफलचित्तानि ७९
अदोसो ८४ वीसति किरियाचित्तानि ७९
वेदना ८४, ८५ तीणि अहेतुककिरियचित्तानि ७९
विरियं ८४, ८७ पञ्च रूपावचरकिरियचित्तानि ७९
सति ८४ चत्तारि अरूपावचरकिरियचित्तानि ७९
समाधि ८४, ८७ चित्तचेतसिककथा ८२
पा ८४ फस्सपञ्चकरा सि ८२
मिच्छादिट्ठि ८६ झानपञ्चकरासि ५३
अहिरीकं ८७ इन्द्रियकरासि ८३
अनोत्तप्पं ८७ मग्गपञ्चकरासि ८३
लोभो ८७
संकाय पत्रिका-२
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org