________________
श्रमण विद्या परियत्ति विना धम्मो न तिद्वति कुदाचनं । सवणं विना परियत्ति तस्मापि सवणं वरं ।।५३४॥ नेककप्पसतुस्साहसमानीतो पि सत्थुना । सद्धम्मो न पतिट्ठाति सवणेन विना यतो ॥५३।। ततो तस्सापि उत्साहविसेसं सम्पेक्खिय । सोतब्बो एव सद्धम्मो अपि निब्बानदस्सिना ।५३६॥ यं पाबुद्धिकरणं सद्धम्मटिठतिकारणं । फलं तस्स पमातुं को समत्यो सुगतं विना ॥५३७।। देवरज्जम्पि साधेतं समत्थेनापि तं खणे। अनादियित्वा तं धम्मो सोतब्बो सुगतागतो ॥५३८॥
१४. पूजानिसंसा-गाथा मानं परिच्चजित्वान उप्पादेत्वान गारवं । गुणं उपपरिक्खित्वा उपकारं व तादिसं ॥५३९।। सद्धाकतञ्जतापागारवादीहि मण्डितो। यतो करोति पूजं यो भावतो वन्दनादिहि ॥५४०।। ततो सो जायती अड्ढे कुलम्हि उदितोदितो। असङ्कितेहि सत्तेहि भावतो वन्दनारहे ॥१४१।। परत्थ पूजकोसन्तो यत्थ यत्थूपपज्जति । तत्थ तत्थ विसिटें सो ठानं लभति पूजियं ॥५४२।। पसादनीयवत्थुम्हि पसादस्स फलेन हि । अनिन्दितङ्गपच्चङ्गो होति पासादिको नरो॥५४३।। कतञ्जना गुणवता कतपुञफलेन हि । अकतजनस्सापि कतम्फातिं गमिस्सति ॥५४४॥
कतञ्जुनो पि च कतं पाहि अकतञ्जना । महापब्बतमत्तम्पि अच्चन्तान व दिस्सति ।।५४५।।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org