________________
७७
सद्धम्मोपायनं अत्थो पदीयमानो हि ततो खिप्पं विगच्छति । धम्मो पदीयमानो हि उभयत्थाभिवड्ढति ॥५२३।। योनिसो मनसिकारो अथो सद्धम्मदेसना । मग्गत्राणस्स हेतूति' वुत्तो मग्गञ्जना सदा ॥५२४॥ सभावत्राणं धम्मानं संसारादीनवता। सच्चानञ्चाभिसमयो सब्बे ते देसना भवा ॥५२५।। यतो यं देसको धम्म सब्बसम्पत्तिकारणं । देसेति तस्मा तस्सीध सब्बसम्पत्तियो फलं ॥५२६॥ एवम्महानिसंसम्पि यो सद्धम्म सुदुल्लभं । समत्थो पि न देसेति विफलन्तस्स जीवितं ॥५२७॥
१३. सवनानिसंसा-गाथा सद्धम्म सुणमानस्स यो हि अत्थानुसारिनो। पमोदो निधिलद्धस्स दळिद्दस्सापि नत्थि सो ॥५२८।। किलेसमक्खिका चित्तं सन्तत्तं सवणग्गिना। नाल्लीयन्ति सन्तत्तं अयोपिण्डं व मक्खिका ॥५२९।। पञवा सुणमानो हि सद्धम्मं बुद्धदेसितं । सुगम्भीरमवितथं मधुरं अमतं विय ॥५३०॥ लभते परमं पीति देविन्देनापि दुल्लभं । तदेवालम्फलन्तस्य मा होतु परलोकिकं ॥५३१॥ सद्धम्मस्सीध गहणं न होति सवणं विना । गहणेन विना अत्थ परिक्खा नोपजायति ॥५३२।। अत्यन्तु अपरिक्खन्तो अत्तनो वा परस्स वा । असमत्थो' व सो होति हितत्थपटिपत्तिया ॥३३॥ Ms. हेतुति । Ms. गहनं।
१. २.
संकाय पत्रिका-4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org