________________
श्रमण विद्या
सोण्णभिङ्कारहत्थस्स सुदत्तस्स सिरीमतो। दिस्वा सब्ब बुद्धस्स सङ्घस्स ददतो सिरिं ॥५१३॥ अहो दानन्ति बहुसो उदान अब्भुदीरयं । मानवो अनुमोदनतो अदेन्तो काकणम्पि च । दायकतो पि अधिकं अलत्थ कुसलोदयं ॥५१४॥ अकत्वा कायवाचाहि अदत्वा किञ्चि हत्थतो। चित्तप्पसादमत्तो पि यदि एवं फलावहो ॥५१५।। अनुमोदन पुञ्ज चित्तायत्तम्महाफलं। अकरोन्तो चरन्तो हि सोवनीयो अयं जनो ।।५१६॥
१२. देसनानिसंस-गाथा दारदारकनेत्तादि दानं दत्वा अनेकसो । वीरविरियेन यो लद्धं धम्म देसेति सद्धया ॥५१७।। अपत्येन्तो यसोलाभसक्कारादीनि अत्तनो । हितज्झासयतो एव सत्थु किच्चकरो 'व सो ५१८॥ देसकस्स अभावेन यतो अप्परजक्खका । बहू संविजमानापि न फुसन्तेव निब्बुति ॥५१९॥ तस्मा सक्कच्च सद्धम्म उग्गहेत्वा यथातथं । सद्धम्मगरुको हुत्वा अविज्ञातं अवेदयं ।।५२०।। सत्थुनो पटिपत्तीव चरन्तो परहेतुकं । अनामिसगरु हुत्वा धम्मं देसेय्य पण्डितो ॥५२१॥ सब्बदानं धम्मदानं जिनातीति जिनो ब्रवि । देसयी देसकवरो देसना दुल्लभा ति च ॥५२२॥
१. २.
Ms. कुसलोदकं । Ms. देसयो देसकवरो देसेतां च दुल्लभो ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org