________________
७५
सद्धम्मापायन इतीदं सारिपुत्तस्स मातुपेताय दानतो। साधितब्बन्तु सन्देहविगमत्थं विजानता ॥५०३।। तस्साभावे पि अञ्चस्स सजनस्सोपकप्पति । तस्मि सन्ते असन्ते पि दायका तु अनिष्फला ॥५०४॥ संसारे अनमत्तग्गे' सो लोको तस्स प्रातिहि । सुओ अस्साति अट्टानं इति अय्यं हि युत्तितो ॥५०५।। यस्स तस्स मनुस्सस्स उक्कट्ठा लामकापि वा । पच्चया सुलभा एव विरियेन परियेसतो ॥५०६।। पेता हि नेकवस्सानि खुप्पिपासातुरा पि च । पच्चया न लभन्तेव गवेसन्तापि सब्बसो ।। ५०७॥ तेसं सकम्मदोसेन सन्नानं व्यसनण्णवे । व्यसनापगमोपायमत्थीति सुविनिच्छितं । अकरोन्तो चरे यो हि तम्हा निवकरुणो नु को ॥५०८।। तस्मा सन्तो सप्पुरिसा कतञ्यू कतवेदिनो। पेतदानादिकं पत्ति देन्ति कारु चोदिता ।।५०९||
। ११. अनुमोदनानिसंस-गाथा इस्साव्यापादमच्छेरं विहिंसा चापि नासिय । गुणाराधितचित्तो यं अनुमोदति मोदको ५१०॥ यतो ततो महेसक्खो सुरूपो भोगवापि च । दीघायुको सदा हट्ठो होति पुञानुमोदको ।।५११।। विस्सज्जेत्वान निस्सङ्गं चतुपचास कोटियो । कत्वा जेतवने रम्मे विहारं चारुदस्सनं ॥५१२॥ Ms. अनमत्तग्गे हि संसारे । B. परियेसन्तापि ।
१. २.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org