________________
७४
१.
संकाय पत्रिका - १
Jain Education International
श्रमण विद्या
तस्मा अनिच्चसञ्जा' व भावेय्य सततं बुधो । संसारघोरनरका मुत्तिकामो महागुणं ॥ ४९२ ॥ कम्मट्ठानाने पतिट्ठात्वान चित्तमरिभूते । नीवरणे भञ्जित्वा कामरणञ्जयं करित्वान ॥४९३ ॥
रूपगरुभारमुज्झिय अरूपलो के पि सङ्गमपहाय । 'चलमितिभवगतमखिलं सत्वा कत्वान विरियवरं ।। ४९४ ॥
बोधपftar भावेत्वाभावनाबलप्पत्ता । गतमरणमरणमजरं विगतरणं वीरपुरिसगतं ॥ ४९५ ।।
असुलभमब्भुतमतुलं निच्वं नीरुजं असोकमतिसन्तं । खणवरमविरोधेन्ता निब्बानपुरं भजथ खिप्पं ॥ ४९६ ।।
१०. पत्तिदानानिसंस-गाथा
अत्तत्थमनपेखित्वा परत्थं दीयते यतो । करुणाकततायोगापत्तिदानं विसेसितं || ४९७॥
पतिकारपरे लोके आसादासब्यतंगते । उपकारसमत्थस्स सतो को न करेय्य किं ॥ ४९८ ॥
सतस्स कम्मदोसेन पेतभूतस्स जन्तुनो । इह वा व्यसनदृस्स उपकत्ता सुदुल्लभो ॥ ४९९ ॥
निसानिद्दट्ठा दाने मानप्पहायिना । सविसेसा' व ते सब्बे पत्तिदाने पि वेदिया ||५०० ||
यदि ते अनुमोदन्ति परदत्तूपजीविका । पेता दानं परिग्गय्हतेसं तं उपकप्पति ||५०१ ॥
यं यं तं उद्दिसत्वान दानवत्थुपदीयते । तं तं तस्स खणेनेव उप्पज्जति असंसयं ॥ ५०२ ॥
Ms. मलं । B. चलं ।
For Private & Personal Use Only
www.jainelibrary.org