________________
सद्धम्मोपायन अपरिहीनझानस्स यथाधिकवसेन हि । रूपारूपभवे होति भावो' नन्तगुणोदयो ॥४०॥ भावनाबलयुत्तस्स अभिञापि समिझरे । साधु साधितविज्जस्स विसेसा इव मन्तजा ॥४८१।। इद्धि परचित्तत्राणञ्च पुरिमजाति-अनुस्सति । दिब्बचक्खुञ्च सोतञ्च पञ्चाभिमा इमा मता ।।४८२। इमापि भावितत्तस्त सचित्तवसवत्तिका । सपोविसेसा होन्तीति भावेतब्बा हि भावना ॥४८३॥ सुनेत्तो सत्तवस्सानि भावेत्वा मेत्तमुत्तमं । सत्तसंवट्टकप्पेसु नेमं लोकं पुनागमि ॥४८४।। संवट्टे च विवट्टे च ब्रह्मलोके व संसरी । छत्तिसक्खत्तुं देविन्दो आसि तेनेव कम्मना ।।४८५॥ अनेकसतक्खत्तं सो चक्कवत्ति महायसो। आसीति सुत्वा किं अझं भावनावण्णनं वदे ॥४८६।। अनिच्चानन्तसञ्चायो मेत्तातो पि महप्फलो। तासं फलमहत्तं को पदेसग्रूपवण्णये ।।४८७।।
डहन्ता व उदेन्तीह भवतण्हं यतो हि ता । अतिमन्दो पि अग्गीव वत्तमानो सकासयं ॥४८८॥
ततो ता सत्तसङ्खारे असिलिटुस्स भावतो। मेत्तातो पि विसिट्ठाति वुत्ता निब्बानमग्गदा ॥४८९।। वेलामदाने पट्ठाय याव मेत्तादिक' फलं। वत्वा अनिच्चसञन्तु अच्छराघातकालिकं ।।४९०॥ ततो महप्फलतरं इदन्दि परिदीपयि । दीपभूतो तिलोकस्स नायको सिद्धिदायको ॥४९१॥ Ms. मेत्ता दिजं।
१.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org