________________
७২
१.
Jain Education International
श्रमण विद्या
समथो विपस्सना चापि योगिनो हि मनोरथं । पान्ति निब्बानपुरं रथन्धुरि युगं विय ॥ ४६८ ।।
उभयेसं समायोगा न सा सिद्धि असाधिया । तस्सानिससे विञ्ञाता नत्थि अञ्ञो अनायको ||४६९ ॥
दिधम्मसुखत्थं वा फासत्थं वा विपस्सितुं । भवसम्पत्तिपत्येन्ता अभिञ्ञत्थाय वा पुन | चत्तारत्थवसे त्वा निव्बत्तेन्ति समाधयो ||४७० ||
किलेस सङ्घोभाभावा सुखं चित्तविवेकजं । धिमे पि वेदेति पवरम्भावनारतो ||४७१ ॥
दस्सनीयो च सो होति कस्सपो व महीतले । पञ्ञवा सारिपुत्तो व मोग्गल्लानो व इद्धिमा ||४७२ | निस्सङ्गो पालो व नन्दो विन्द्रियसंवृतो । go सुनापरतो व खन्तिया अतिविस्सुतो ||४७३।।
चीवरादिसु सन्तुट्टो' रियवंसानुपालको । सम्भावितोच विहि सदा सब्रह्मचारिहि || ४७४॥ पुणो मन्तानिपुत्तो व सोणत्थेरो व विरियवा । निरामिसयसो भागी अनुरुद्धादिका विय ||४७५ ||
अरतिरतिसहो होति नालाभे' परितस्सति । पविवेकभवा पीति फरते तस्स मानसं || ४७६ ||
निरामिसं सुखं एव मनन्तं भावनाभवं । मानसं अपरायत्तं महापुरिससेवितं ॥ ४७७|| भावितत्तो' भोतीह तिदसिन्दसुखाधिकं । दिट्ठधम्मे सुखं झानं इति तस्मा विभावितं ॥ ४७८।।
अनाविलम्हि चित्तम्हि फासु होति विपस्सितं । अनाविलम्हि उदके मुखस्सोलोकनं वि ||४७९ ||
Ms. होति अलाभे ।
For Private & Personal Use Only
संकाय पत्रिका - १
www.jainelibrary.org