________________
७२
सद्धम्मोपायन तस्मा पुब्बोपकारिस्स' उपकारानि पण्डितो । करेय्य हि यथासत्ति कतानि अविनासयं ॥५४६।। पापुब्बङ्गमं कत्वा पुञ्चकम्मानि पण्डितो। फलोपभोगकालेपि होति अच्चन्तपञवा ॥५४७॥ सयं गुणड्ढो हुत्वान गुणड्ढे बुद्धसावके । पूजयत्यस्स हि फलं गुणड्ढग्गो व अस्सति ।।५४८॥ अभिवादनसीलस्स निच्चं बुद्धापचायिनो। चत्तारो धम्मा वड्ढन्ति आयुवण्णो सुखं बलं ॥५४९।। एकपुप्फ चजित्वान असीति कप्पकोटियो। दुग्गति नाभिजानामि एक पुष्फस्सिदम्फलं ॥५५०॥ पूजा च पूजनीयानं एतम्मङ्गलमुत्तमं । इच्चेवमादिगाथाहि पूजासम्पत्ति दीपिता ॥५५१॥ बद्ध धम्मे च सङ्के वा कतो एको पि अञ्जली । पहोति भवदुक्खग्गिं निब्बापेतुं असेसकं ।।५५२।। इमिना पूतिकायेन दुब्बलेन पभङ्गना। अवस्सच्छड्डनीयेन यदि सक्का महाफलं ॥५५३।। पुझं का असारेन सारं वरसुखावहं । चरेय्य तं अकत्वान को हि नाम सचेतनो ॥५५४।।
१.
१५. वेय्यावच्चानिसंस-गाथा आपदासु सहायानं लाभो इट्ठत्थसिद्धि च । परिवारसम्पदा चेति वेय्यावच्चफलम्मता" ॥५५५।। Ms. पुब्बोपकरस्स । Ms. पूजयन्तस्स । Ms. असीति । Ms. परिवारसम्पदं । Ms. मतं ।
३. ४.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org