________________
०५
१.
२.
३.
४.
श्रमण विद्या
गिलान गुणवन्तानं दानादिकिरियासु वा ॥ वेय्यावच्चाभिसम्भूतं को फलं वण्णयिस्सति ॥५५६|| यो गिलानं उपट्टाति सो उपट्टाति' मं इति । महाकारुणिकेनापि सो भुसं परिवणितो ||५५७।। सब्ब सब्बदस्सावि सयम्भू अग्गपुग्गलं । उपट्ठाति कथं वा सो किमिदं अब्भुतब्भुतं ॥ ५५८ ॥
Jain Education International
सकाय पत्रिका - १
परत्थमेव अत्तत्थमिति पस्सति सो मुनि । तेनानच्छरियन्तस्स उपकारीव सो नरो ॥ ५५९ ॥ तस्मा गिलानुपट्ठाने सम्मासम्बुद्धवणितो । महागुणे यथासत्ति करेय्य परमादरं ||५६० || बुद्धादीनं गुणड्ढानं वेय्यवच्चस्स को गुणं ।
तुं चिन्तितुं वापि समत्यो अविनायको || ५६१॥
भरेन कायेन सुकरं पुत्रमुत्तमं । न करेय्य कथं विञ्जू अनुमत्तो' सचेतनो ||| ५६२॥
१६. सम्पहंसानिसंस - गाथा
मोदबहुलो होती सदा सब्भि पसंसियो । पसन्नमुखवण्णो च पसंसाभिरतो नरो || ५६३॥
पुञ्ञकम्मं करोन्तानं गुणं तस्स विभावयं । हासं सञ्जनयित्वा यतो वड्ढेति आदरं ॥ ५६४।।
ततो सो जिष्णगेहस्स उपत्थम्भकरोविय । लभते विपुलं पत्रं पुत्रकम्मप्पसको || ५६५।।
Ms. उट्ठेति ।
Ms. तेन अनच्छरन्तस्स ।
Ms. पभङ्गुनेन ।
Ms. अनुमत्तो ।
For Private & Personal Use Only
www.jainelibrary.org