________________
१.
२.
३.
Jain Education International
सद्धम्मोपायनं
पुञ्ञ असद्दहन्तस्स अञ्ञतो व' सुखत्थिनो । अन्धभूतस्स लोकस्स अनत्थत्थाभिसङ्गिन || ५६६॥ आलस्सेनाभिभूतस्स अविजन सेविनो । पुञ्ञकम्मादरकरो सत्थुकिच्चं ' व सो करे || ५६७।।
ये चानुमोदने वृत्ता गुणा ये चापि देसने । ते च योज्जा यथायोगमसेसा सम्पहंसने || ५६८||
१७. सरणानिसंस- गाथा
तथागतं वितरणं चतुमार रणञ्जयं । सरणं को न गच्छेय्य करुणाभाविंतासयं ॥ ५६९ ॥
स्वाक्खातं तेन सद्धम्मं संसारभयभञ्जकं । करुणागुणजन्तस्स सरणं को न गच्छति ॥ ५७० ॥
परिपीतामतरंसं सद्धम्मो सधभाजनं । सङ्घ पुञ्कर को हि सरणं नागमिस्सति ॥ ५७१ ॥
एकादसग्गिसन्तापरहितं रतनत्तयं । करुणागुणयोगेन अनोतत्तातिसीतलं ||५७२ ॥
सरणन्ति गतं दुक्खं न सक्कोति पतापितुं । यथा तिणुक्का निम्मुग्गा ' अनोतत्तमभासरे || ५७३ ।।
भीता हि सरणं यन्ति नदीपब्बतकानने ।
काहि ते सरणता मरणं येसु विज्जति || ५७४ ।।
यो च बुद्धञ्च धम्मञ्च सङ्घञ्च सरणं गतो । मरणस्सापि नासज्ज करणं तम्हि विज्जति ।। ५७५ ।।
Ms. च । B. व ।
Ms. पुञ्ञाकरं सो ।
Ms. निमुग्गं ।
For Private & Personal Use Only
८१
संकाय पत्रिका - १
www.jainelibrary.org