________________
श्रमणविद्या
अहो अजाणराजस्स आणा बलवती भुसं। सदोसे सरणं याति याय अन्धीकतो जनो ।।५७६।। दोसवसे करुणाबलहीनो या सरणं ति नरो उपगच्छे । सो करुणम्मरणग्गहकिण्णे' संसरतेव भवोदधिमज्झे ।।५७७।। यो अतुलो असमो दीपदग्गो कालबलप्परिमद्दनसूरो। तं सरणन्ति गतस्स हि लोके सब्बरणेसु भयन्नहि अस्थि ।।५७८|| ते न तथागतपब्बतराजं ये सरणन्ति गता नरदेवा । ते मरणादिभयेन विहीनं निस्सरणं विरणं उपयन्ति ॥५७९।।
१८. अनुस्सरणानिसंस-गाथा यस्मि खलु महानाम समये अरियसावको। तथागत' नुस्सरति सद्धम्म सङ्घमेव वा ॥५८०॥ नेवस्स तस्मि समये रागादिपरियुद्वितं । चित्तं होतीति सुत्तेसु अनुस्सति विसेसिता ॥५८१॥ यं यं दानादिकुसलं अनुस्सरति भावतो। तस्स तस्सानुरूप हि यसञ्चानुस्सती फलं ॥५८२॥
बुद्धस्सेकगुणं वापि सतो 'नुस्सरतो हि या । पीति सा ति भविस्सरिय लद्धस्सापि न विज्जति ॥५८३।।
तं अनुस्सरतो रागदोसमोहमहग्गयो । खणेन परिनिब्बन्ति महोघेनेव" अग्गिनो ॥५८४।।
१. २. ३. ४. ५.
Ms. मरणग्गहकिणे । Ms. अनुस्सरति । Ms. च। Ms. विसेसता । Ms. महोघोनेव and sanna महोघेन व ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org