________________
सद्धमोपायन
सुचिरम्परसत्तत्थे अविच्छिन्ना अनुस्सति । यस्स तं सरतो पञ्च को हि अञो मिनिस्सति ॥५८५।।
न मनुस्सामनुस्सेहि नागरोगानलेहि वा । ईसकम्पि भय होति रतनानुस्सतीक्खणे ॥५८६।। तस्मानुस्मरणीयेसु बुद्धादिसु सगारवो । अनुस्सरेय्य सततं संसारुपसमत्थिको ।।५८७।।
१९. अप्पमादानिसंस-गाथा सब्बं पुनं समोधाय फलन्तस्स विसेसयं । नायको निधिकण्णम्हिी विसेसेनाभिवण्णयि ॥५८८॥ असाधारणमओसं अचोराहरणो निधि । पच्चेकबोधिजिनभूमि सब्बमेतेन लब्भति ॥५८९।। सब्बञाणसतरंसिपज्जोतेनावभासिता। करुणापुण्णचन्देन कतमीतपरिग्गहा ॥५९०।। दस बुद्धामलवलोदारग्गहविभासिता। कुसलोसधिताराहि सङ्किण्णा सब्बतो दिसं ॥५९१॥ सुद्धासाधारणत्राण सुवण्णमणिसानुहि । बुद्धधम्मोरुसेलेहि अवरुद्धा समन्ततो ।।५९२॥ वेसारजमिगिन्देहि परिसावनराजिसु । सुखविस्सत्यचारीहि अच्चन्तमुपसोभिता ।।५९३।।
१.
३. ४. ५. ६.
Ms. निधिकण्डं । Ms. अचोरहरणो। Ms. पज्जोतेञवभासिता altered from पज्जोतेनेवभासिता । Ms. कतसीतपरिग्गहा । Ms. सुवण्णभनि सिद्धिहि । Ms. सुखविस्सङ्कचारीहि ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org