________________
श्रमण विद्या लोकधम्मानिलाकम्पधितिमेरु धजुग्गमा। सतिपट्ठानरट्ठड्ढा पधानानिलवीजिता' ।।५९४।।
सद्धम्मदेसनावस्सधाराहि परिसिञ्चिता। बोज्झङ्गकुसुमाकिण्णा मग्गजसमहापथा ।।९९५।।
गुणण्णवपरिक्खित्ता सीलामलतला सुभा। बुद्धभूमीहि या लोके लद्धावीरवरेहि सा ॥५९६।। विसिद्रा सब्बभूमीनं यदि पूजन लब्भति । अलब्भनीयम्पुझेन लोके अझं हि किं सिया ॥५९७||
सब्बं पुनं हि निस्सेसं मनुस्सत्ते समिज्झति । तं पब्बतनदीबिज्जुजलचन्दादिचञ्चलं ॥५९८॥
तस्मा इमं खणवरं लद्धा सब्बत्थसाधकं । आदित्तचेलसीसा'व योगं समनुयुञ्जथ ॥५९९।।
पमादं दूरतो कत्वा अप्पसादो'व सेवियो । कल्याणमित्ते निस्साय भावनीयगुणाकरे ॥६००॥ पमादो सब्बदोसानं हेतूति परिकित्तितो। अप्पमादो तथा सब्बगुणानं हेतु सम्मतो !६०१।। पक्खन्दति अनत्थेसु फ्मादो परिकप्पितो। सुभं सुखञ्च निच्चञ्च अत्ताति विपरियेसतो ॥६०२।।
ततो असुचि बीभच्छं दुग्गन्धं किमिसङ्कलं । देह परमजेगुच्छं भजनीयन्ति पस्सति ।।६०३।।
१. २. ३. ४.
Ms. पधानीप्पवीजिता । Ms. बोज्झङ्गकुसुमाकिण्ण । Ms. वीरवेहि या। Ms. अत्तानीति विपरियये ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org