________________
८५
सद्धम्मोपायन 'हस्थाहारिक-अग्गीव हत्थसम्परिवत्ततो। इरियापथचक्केन भरणीयं सुदुक्खतो ॥६०४।। पभङ्गरं परायत्तं पच्चयायत्तमप्पक । पतिकारन्तरन्दिस्वा" मय्हते सुखसया ॥६०५।। चित्तस्सानन्तरं चित्तं पवत्तन्तं निरन्तरं । उप्पज्जित्वा निरुज्झन्तमपि दीपसिखा विय ॥६०६।। लहप्पवत्तितो तत्थ अदिस्वान अनिच्चतं । निच्चन्ति पटिगण्हाति पमत्तो चित्तसन्तति ॥६०७।। दुब्बले पच्चयायत्ते निस्सारे खन्धपञ्चके । सरीरिन्द्रियविज्ञाणसमवायेन साधितं । सुरियकन्तिन्धनादिच्च सम्भूतमिव पावकं ॥६०८॥ किरियं अविजानन्तो अत्ता अत्थीति मति । मञन्तो मारपासेन आमासनेन बज्झति ॥६०९॥ बद्धो तेन यथाकाम करणीयो व होति सो। अज्झोहटो व बलिसं मच्छो आमिसतण्हया ॥६१०॥ अप्पमत्तो तु धम्मानं सभावमनुगाहति । सभावमनुगाहन्तो मजणीयं न पस्सति ॥६११॥
ततो सो तिभवं दिस्वा निस्सारं भङ्गरं दुखं । नरके चिरवत्थो व ततो निब्बन्दते भुसं ॥६१२॥
Ms. हत्थहारिक अग्गीव । २. Ms. इरियापथिकचक्केन हरणीयं ३. Ms. पभङ्गुनं ।
Ms. पच्चयामत्तं अप्पकं । ___Ms. पतिकारकरं ।
Ms. पनिगण्हाति । ७. Ms. सूरकन्तिन्धनादिच्चसम्भूतं । ८. Ms. हि । B, तु। ९. Ms. भगुनं ।
सकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org