________________
श्रमण विद्या
सतो सो सत्तसङ्खारे विरज्जति न रज्जति विरत्तो न चिरस्सेव विसुच्चति समाहितो ॥६१३॥ विमुत्तिसारं नाथस्स सासनं सारदस्सिनो । अप्पमत्तस्स वसतो सा विमुत्तो न दुल्लभा ॥६१४॥
तस्मा हि अप्पमादेन विहरेय्य सगारवो । पत्तं परमवीरेहि पत्थेन्तो परमं पदं ॥६१५।
इति सधम्मोपायनमिदं अतिगम्भीरममलविपुलत्थं । उद्दिस्स बुद्धसोमं उपरचितं गन्थ भीरून ॥६१६।।
मन्दानं धम्मकथान यानभिज्ञानमपि च सुगमतरं । भवतूति सुत्तियुत्तिमवोक्कमित्वा अवित्थि' ॥६१७॥
ठातु चिरं सधम्मो धम्मधरा च इध तिट्ठन्तु । सङ्घो भवतु समग्गो सब्बो लोको सुखीभवतु ।।६१८।।
मम सद्धमोपायनरचनुस्साहेन जनितपुझेन । भवतु सकलो पि लोको तिलोकनिट्ठरणसमत्थियो ॥६१९|| बुद्धपादेन सहितं लद्धा मानुससम्भवं । सासने पब्बजित्वान नालं भिवखु पमज्जितुं ॥६२०।।
किकीव अण्डं चमरीव वालधि पियं व पुत्तं नयनं व एककं । तथेव सील अनुरक्खमानका सुपेसला होथ सदा सगारवा ॥६२१।।
Ms. अवित्थिन्नं । Ms. adds.-इति भदन्त आनन्दत्थेरेन,कतं सद्धम्मोपायनस्स सम्माहरणं समत्तं । Ms. ठाउँ चिरं सद्धम्मो सधम्मधरा इध ठातुं । Ms. समत्थोति ।
२. ३.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org