________________
सद्धम्मोपायन दुट्ठापि तन्न धंसेन्ति सेट्रेसु च गणीयति । तुट्ठो च सततं होति इट्टलोभेन सीदति ॥४३४॥ पियो सब्रह्मचारीनं भजनीयो च सीलवा । असंकितो हि सम्भोग संवासादि रहो पि च ।।४३५॥ अविक्खण्डितसीलस्स अनवजसुखं हि यं । तं ब्रह्मासुरदेविन्दनागिन्दानम्पि दल्लभं ॥४३६॥ सन्दिट्टिकमसलेय्य फलं इच्चेवमादिकं । सीलसम्पत्तिजनितं को निस्सेसं भणिस्सति ॥४३७।। इहापि यदि इच्चेवं अनन्तं सीलजम्फलं । परलोकफलस्सन्तं को हि तस्सीध अस्सति ॥४३८॥ एकाहपोसथेनापि परनिम्मितवत्तिसु । ठानसो उपपज्जेय्य इति वुत्तं महे सिना ॥४३९।। कालपरियन्तिकस्सापि सीलस्सेसो फलोदयो । अपरियन्तस्स हि फलं किं वक्खाम इतो परं ।।४४०।। परस्स विस्सासनीयो सजनस्स यसावहो । कुलालङ्कारभूतो च आचारम्हि पमाणको ॥४४१।। अनवजसुखं सीलं कुलञ्च उदितोदितं । धनश्च सामिद्धिकरं ठानं वुद्धानुरूपकं ॥४४२॥ सिनानं नोदकञ्चापि गन्धो चापि दिसङ्गमो । अनुगामिकताछाया' छत्तं रक्खितरक्खणा ॥४४३।। अरियानमथो वंसो सिक्खापि च अनुत्तरा। सुगतीनम्महामग्गो पतिट्ठा अविचालिया ॥४४४।। इति दिदेव धम्मपि आनिसंसे असेसके। को नु गच्छेय्य परियन्तं वदन्तो एवमादिके ॥४४५।। वेलामदाने पट्ठाय सङ्के दानग्गसम्मतं ।
वत्वा ततो पि सेट्ठन्ति पञ्च सीलम्पकासितं ॥४४६॥ १. Ms. अनुगामिकतच्छाया।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org