________________
श्रमणविद्या झानिस्सरियतम्पत्तो यो हि ब्रह्मा सहम्पति । सो पि सीलन सम्पन्नं नमस्सति सदा सतो ॥४२२।। इहापि यदि सक्कार सीलम्फलति ईदिसं। किन्नु सक्कारवित्थारं परलोके फलिस्सति ॥४२३॥ पत्थरित्वान सकलं सागरन्तं महामहि । सद्दो सीलवतं याति ब्रह्मलोकम्पि तं खणं ॥४२४॥ पटिवाताणुवातेसु सब्बत्थाविहतक्कमो। इति सीलमयो गन्धो सब्बगन्धेसु उत्तमो ।।४२५।। लामकं पच्चयञ्चापि' घटन्तो अत्तदत्थिकं । यो निफ्फादेतुमसमत्थी गिहीभूतो सके घरे ।।४२६।। सो पि सीलेन सम्पन्नो अकरोन्तो अनेसनं । लाभी अच्चन्त सेट्ठानं पच्चयानं पदिस्सति ॥४२७॥ पदीपेन्तीव तं एते विहारा चारुदस्सना। गगणुल्लिखमानग्ग चेतियद्धजमण्डिता ॥४२८॥ महामेघस्सरोदारभेरिविज्ञातकालिका। नेकभिक्खुसहस्सानं सुलभोळारपच्चया ॥४२९॥ अतितुच्छे पि दिस्सन्ति देसे उच्चाचलुपमा । हारहसहिमाम्भोदपण्डरा चेतियादयो ।!४३०।। तुच्छस्सापि विहारस्स उळारा यादिसी सिरी। सब्बदेसिस्सरस्सापि न गेहे तादिसी सिरी ॥४३१।। यदि सीलदुमिन्दस्स पुष्फमत्तम्पि ईदिसं । लाभग्गदायकं तस्स परलोकफलन्नु कि ।।४३२।। महण्णवानं सब्बेसं सहेव खलु भूमिया । बलादावजितानं व फलोघो आगमिस्सति ॥४३३।।
१. २.
Ms. लामका पच्चया। Ms. बला आवज्जितानञ्च ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org