________________
सद्धम्मोपायन रसतण्डाविरहिता सदादीनवदस्सिनो । चित्तदोसन्न पप्पोन्ति उळारे पि च पच्चये ॥४१०।। आदीनवानुपस्सी हि तिदसिन्दोपभोजिये । पच्चये पि च निस्सङ्गो होति निब्बानभागियो॥४११।। मत्तं मत्तानिसंसञ्च पहातब्बञ्च तत्ततो' । बहुसो पच्चवेक्खित्वा भजे अग्गीव पच्चये ॥४१२॥ तस्मा पाधुरं कत्वा आदीनवमपेक्खिय । पच्चवेक्खणजे सीलं परिरक्खन्ति पण्डिता ॥४१३।। एवं चतुब्बिधं सीलं जायतो परिसोधितं । सुसोधितसुवणं व होति इच्छापसाधिकं ॥४१४॥ इदं हि सीलरतनं इधलोके परत्थ च । आनिसंसवरे दत्वा पच्छा पापेति निब्बुर्ति ।।४१५।। पच्चवखं हीनजच्चं हि अच्चन्तोळारवंसजा। नरिन्दा सीलसम्पन्नं नमस्सन्तीह भावतो ॥४१६।। मानिनो ब्राह्मणा वापि गुरुसूपि* असन्नता। ते पि सीलेन सम्पन्नं नमस्सन्तीह भावतो ।।४१७॥ ठानन्तरेन ये बुद्धा धनिस्सरियतो पि वा। ते पि सीलेन सम्पन्नं नमस्सन्तीह भावतो ॥४१८॥ कुले जेट्टा च पुरिसा ये च मातापितादयो । ते पि सीलेन सम्पन्नं नमस्सन्तीह भावतो ॥४१९॥ यं नमस्सन्ति तेविज्जा सब्बभुम्मा च खत्तिया। चत्तारो च महाराजा तिदसा च यसस्सिनो ॥४२०॥ देवानं इन्दो पवरो सब्बकामसमिद्धिको। सो पि सीलेन सम्पन्नं नमस्सति सदा सतो ॥४२१॥
१. २.
Ms. तत्थतो। Ms. गरुसूपि ।
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org