________________
श्रमणविद्या देहो ठातुन्न सक्को ति पच्चयेहि विवजितो। तिदण्डो एकदण्डो व दण्डद्वयविवजितो ॥३९९॥ सम्मा पयुजमानो सो महतोत्थाय' वत्तति । इति सम्मा पयोगत्थं देहं रक्खन्ति पण्डिता ॥४००॥ सरीरजलकम्पेन चित्तनावा तदस्सिता। वाताहतलतग्गो व न सक्कोति समाहितुं ॥४०१॥ असमाहितचित्तस्स न यथाभूतदस्सनं । अयथाभूतदस्सी हि न मुच्चति कुदाचनं ॥४०२॥ तस्मा चित्तसमाधत्थी सरीरपरिक्खणं । करेय्य पटिसेवेन्तो पटिसङ्खाय पच्चये ।।४०३।। अग्गिना करणीयानि करोन्तो सुचिरम्पि च । अग्गिदोसन्न पप्पोन्ति उपायोपगता नरा ॥४०४।। अनुपायेनूपगना अग्गिदोसेन अट्टिता । सदत्थञ्च असाधेन्ता दुक्खं पप्पोन्ति दारुणं ॥४०५॥ अग्गीव पच्चया अय्या अायोपगमो विय । स्नेहपुब्बमसङ्खाय आहारादि निसेवनं ॥४०६॥ न बाहुविरियायातं न च आतिकुलागतं । परप्पसाढलद्धकि युत्तं गथितभोजने ॥४०७।। गथितो मुच्छितो सन्तो भुञ्जनतो परभोजनं । सुवावन्तं व भुञ्जनतो समणो हि जिगुच्छियो ।।४०८।। रसतण्हा परिचिता अनादीनवदस्सिनो । सचित्तं परिदूसेन्ति अतिलूख पि पच्चये ।।४०९।। Ms. अत्थाय । Ms. अद्धिता। Ms. सहपुब्बं । Ms. विरियाधिगतं ।
१.
३. ४.
संकाय पत्रिका-१
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org